________________
आवश्यकहारिभद्रीया
ने इच्छइ, दारियाओ लभमाणीओ नेच्छइ, अणेगेहिं खंडिगसएहिं परिवारिओ हिंडइ, इओ य तस्स अइगमणनिग्गमणपहे एगो मरुओ, तस्स धूया जलूसतवाहिणा गहिया, लाघवं सरीरस्स नत्थि अतीवरूविणित्ति न कोइ वरेइ, महती जाया, रुहिरं से आगयं, तस्स कहियं मायाए, सो चिंतेइ-बंभवज्झा एसा, कप्पगो सच्चसंधो तस्स उवाएण देमि, तेण दारे अगडे खओ, तत्थ ठविया, तेणंतेण य कप्पगोऽतीति, मया सद्देण पकुविओ-भो भो कविला ! अगडे पडिया जो नित्थारेइ तस्सेवेसा, तं सोऊण कप्पगो किवाए धाविओ उत्तारिया यऽणेण, भणिओ य-सच्चसंधो होज्जासि पुत्तगत्ति, ताहे तेण जणवायभएण पडिवण्णा, तेण पच्छा ओसहसंजोएण लट्ठी कया, रायाए सुर्य-कप्पओ पंडिओत्ति, सद्दाविओ विण्णविओ य रायाणं भणइ-अहं ग्रासाच्छादनं विनिर्मुच्य परिग्रहं न करेमि, कह इमं किच्चं संपडिवज्जामि, न तीरइ |निरवराहस्स किंची काउं, ताहे सो राया छिहाइ मग्गइ, अण्णया रायाए जायाए साहीए निल्लेवगो सो सद्दाविओ, तुम |
४ प्रतिक्रमणाध्यक योगसं० ५ शिक्षायां कल्पकवंशे स्थूलभद्रदीक्षा
॥६९१॥
नेच्छति, दारिका लभ्यमाना नेच्छति, अनेकै छात्रधातैः परिवृतो हिण्डते, इतश्च तस्य प्रवेशनिर्गमपये एको मरुकः, तस्य दुहिता जलोदरव्याधिना गृहीता, लाघवं शरीरस्य नास्तीति अतीवरूपिणीति न कोऽपि वृणुते, महती जाता, ऋतुस्तस्य जातः, तस्मै कथितं मात्रा, स चिन्तयति-ब्रह्महत्यैषा, कल्पकः सत्यसन्धस्तस्मै उपायेन ददामि, तेन द्वारि अवटः खातः, तत्र स्थापिता, तेनाध्वना च कल्पक आयाति, महता शब्देन प्रकूजितः-भो भोः! कपिल अवटे पतिता यो निस्तारयति तस्यैवैषा, तच्छुत्वा कल्पकः कृपया धावितः, उत्तारिता चानेन, भणितश्च सत्यसन्धो भव पुत्रक इति, तदा तेन जमापवादभीतेन प्रतिपन्ना, तेन पश्चादोषधसंयोगेन लटा कृता, राज्ञा श्रुतं-कल्पकः पण्डित इति, पाब्दितो विज्ञप्तश्च राजानं भणति न करोमि, कथमिदं कृत्यं संप्रतिपत्स्ये, न शक्यते निरपराधस्य किश्चित् कर्तु, तदा स राजा छिद्राणि मार्गयति, अन्यदा राज्ञा पाटके (तस्स) जायाया निर्लेपकः स शब्दितः, वं
॥६९१॥