________________
NROCESSOR
कैप्पगस्स पोत्ताई धोवसि नवत्ति?,भणइ-धोवामि, ताहे रायाए भणिओ-जइ एत्ताहे अप्पेइ तो मा दिज्जासित्ति, अण्णया इंदमहे से भणइ भज्जा-से ममवेताई पोताई रयाविहि, सो नेच्छइ, सा अभिक्खणं बहुइ, तेण पडिवणं, तेण णीयाणि रयगहरं, सो भणइ-अहं विणा मोल्लेण रयामि, सो छणदिवसे पमग्गिओ, अजहिजोत्ति कालं हरइ, सो छणो वोलीणो, तहवि न देइ, बीए वरिसे न दिण्णाणि, तइएवि वरिसे दिवे २ मग्गइ न देइ, तस्स रोसो जाओ, भणइ-कप्पगो न होमि जइ तव रुहिरेण न रयामि, अग्गिं पविसामि, अण्णदिवसे गओ छुरियं घेत्तूण, सो रयओ भज भणइ-आणेहित्ति, दिण्णाणि, तस्स पोट्ट फालित्ता रुहिरेण रयाणि, रयगभजा भणइ-रायाए एसो वारिओ किमेएण अवरद्धं ?, कप्पस्स चिंता जाया-एस रणो माया, तया मए कुमारामच्चत्तणं नेच्छियंति, जइ पबइओ होतो किमयं होयंति, वच्चामि सयं मा गोहेहि नेजीहामित्ति गओ रायकुलं, राया उडिओ, भणइ-संदिसह किं करेमि !, तं मम वितप्पं चिंतियंति, सो
R C
कल्पकस्य वस्त्राणि प्रक्षालयसि नवेति', भणति-प्रक्षालयामि, तदा राज्ञा भणित:-यद्यधुनाऽर्पयति तर्हि मा दया इति, अन्यदेन्द्रमहे तं भणति भार्या-अथ मम तानि वस्राणि रजयत, स नेच्छति, साउभीक्ष्णं कलहयति, तेन प्रतिपनं, तेन नीतानि रजकगृहं, स भणति-अहं विना मूल्येन रजामि, स क्षणदिवसे प्रमार्गितः, अघ ह्यः (भाः) इति कालमुछचते, स क्षणो व्यतिक्रान्तः, तथापि न ददाति, द्वितीये वर्षे न दत्तानि, तृतीयेऽपि वर्षे दिवसे २ मार्गयति न ददाति, तस्य रोषो जातः, भणति-कल्पको न भवामि यदि तव रुधिरेण न रजामि, अग्निं प्रविशामि, अन्यदिवसे गतः क्षुरिको गृहीवा, स रजको भायाँ भणति-आनयेति, दत्तानि, तस्योदरं पाटयित्वा रुधिरेण रक्तानि, रजकभार्या भणति-राज्ञैष वारितः किमेतेनापराद्धं, कल्पस्य चिन्ता जाता एषा राज्ञो माया, तदा मया कुमारामात्यत्वं नेष्टमिति, यदि प्रमजितोऽभविष्य किमिदमभविष्यदिति, ब्रजामि स्वयं मा दण्डिकै यिषि इति गतो राजकुलं, राजोत्थितः, भणतिसंदिश किं करोमि, तं मम विकल्पं चिन्तितं, स