________________
A
आवश्यकहारिभद्रीया
॥६९२॥
भणइ-महाराय ! ज भणसि तं करेमि, रयगसेणी आगया, रायाए समं उल्लवेंतं दद्दूण नट्ठा, कुमारामच्चो ठिओ, एवं सब
४प्रतिक्ररजं तदायत्तं ठियं, पुत्तावि से जाया, तीसे अण्णाणं च ईसरधूयाणं, अण्णया कप्पगपुत्तस्स विवाहो, तेण चिंतिय-संते- मणाध्य उरस्स रणो भत्तं दायचं, आहरणाणि रण्णो निजोगो घडिज्जइ, जो नंदेण कुमारामच्चो फेडिओ सो तस्स छिद्दाणि योगसं० मग्गइ, कप्पगदासी दाणमाणसंगहिया कया, जो य तव सामिस्स दिवसोदंतो तं कहेह दिवे २, तीए पडिवण्णं, अण्णया ५ शिक्षायां भणइ-रण्णो निजोगो घडिजइ, पुवामच्चो य जो फेडिओ तेण छिदं लद्धं, रायाए पायवडिओ विष्णवेइ-जइवि अम्हे
कल्पकवंश तुम्ह अविगणिया तहावि तुम्भं संतिगाणि सित्थाणि धरति अजवि तेण अवस्सं कहेयवं जहा किर कप्पओ तुझं अहियं
स्थूलभद्रहै चिंतितो पुत्तं रजे ठविउकामो, रजनिजोगो सजिज्जइ, पेसविया रायपुरिसा, सकुडुंबो कूवे छूढो, कोदवोदणसेइया |
दीक्षा पाणियगलतिया य दिजइ, सर्व ताहे सो भणइ-एएण सबेहिंवि मारियवं, जो णे एगो कुलुद्धारयं करेइ वेरनिजायणं च
भणति-महाराज! यजणसि तत् करोमि, रजकश्रेणिरागता, राज्ञा सममुल्लापयन्तं दृष्ट्वा नष्टा, कुमारामात्यःस्थितः, एवं सर्व राज्यं तदायत्तं स्थितं, पुत्रा अपि तस्य जाताः, तस्या अन्यानां चेश्वरदुहितृणाच, अन्यदा कल्पकपुत्रस्य विवाहो (जातः), तेन चिन्तितं-सान्तःपुरस्य राज्ञो भक्तं दातव्यं, आभरणानिx राज्ञो नियोगो घव्यते, यो नन्देन कुमारामात्यः स्फेटितः स तस्य छिद्राणि मार्गयति, कल्पकदास्यो दानमानसंगृहीताः कृताः, यश्च तव स्वामिनो दिवसोदन्तस्तं | कथयेः दिवा दिवा, तया प्रतिपन्न, अन्यदा भणति-राज्ञो निर्योगो घव्यते, पूर्वामात्यश्च यः स्फेटितस्तेन छिद्रं लब्धं, राज्ञे पादपतितो विज्ञपयति-यद्यपि वयं ४
युष्माकमविमतास्तथापि युष्मत्सत्कानि सिक्थूनि थ्रियन्तेऽद्यापि तेनावश्यं कथयितव्यं यथा किल कल्पको युष्माकमहितं चिन्तयन् पुत्रं राज्ये स्थापयितुकामः, १. राज्यनिर्योगः प्रगुणीक्रियते, प्रेषिता राजपुरुषाः, सकुटुम्बः कूपे क्षिप्तः, कोद्रवौदनसेतिका पानीयस्य गलन्तिका (गर्गरी)च दीयते, सर्वान् तदा स भणति-.स | एतेन सर्वेऽपि मारयितव्याः, योऽस्माकमेकः कुलोद्धारं करोति रनियांतनं च ।
॥६९२॥
NSAR