SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ दि सो जेमेउ, ताणि भणंति-अम्हे असमत्थाणि, भत्तं पच्चक्खामो, पच्चक्खायं, गयाणि देवलोगं, कप्पगो जेमेइ, पच्चंतरा तीहि य सुयं जहा कप्पगो विणासिओ, जामो गेण्हामोत्ति, आगएहिं पाडलिपुत्तं रोहियं, नंदो चिंतेह-जह कप्पगो होतो न एवं अभिहवंतो, पुच्छिया बारवाला-अस्थि तत्थ कोइ भत्तं पडिच्छह, जो तस्स दासो सोवि महामंतित्ति, तेहिं भणियं-अस्थि, ताहे आसंदएण उक्खित्ता नीणिओ, पिल्लुकिओ विज्जेहिं संधुकिओ आउसे कारिए पागारे दरिसिओ कप्पगो, दरिसिओ कप्पगोत्ति ते भीया दंडा सासंकिया जाया, नंदं परिहीणं णाऊण सुझुतरं अभिवंति, ताहे लेहो विसजिओ, जो तुज्झ ससि अभिमओ सो एउ तो संधी वा जं तुम्भे भणिहिह तं करेहित्ति, तेहिं दूओ विसजिओ, कप्पओ विनिग्गओ, नदीमज्झे मिलिया, कप्पगो नावाए हत्थसण्णाहिं लवइ, उच्छुकलावस्स हेहा उवरिं च छिन्नस्स मज्झे किं होहि, दहिकुंडस्स हेट्टा उवरिं च छिन्नस्स धसत्ति पडियस्स किं होहिइत्ति ?, एवं भणित्ता तं पयाहिणं करेंतो. १ स जेमतु, ते भणन्ति-वयमसमर्थाः, भक्तं प्रत्याख्यामः, प्रत्याख्यातं, गता देवलोकं, कल्पको जेमति, प्रत्यन्तराजभिश्च श्रुतं यथा कल्पको विनाशितः, यामो गृहीम इति, आगतः पाटलिपुत्र रुवं, नन्दश्चिन्तयति-यदि कल्पकोऽभविष्यत्तदा नैवमभ्यद्रोच्यं, पृष्टा द्वारपाला:-अस्ति तन्त्र कश्चित् , भक्तं प्रतीच्छति | यस्तस्य दासः सोऽपि महामन्त्रीति, तैर्भणितं-अस्ति, तदाऽऽस्यन्दकेनोरिक्षप्य निष्काशितः, पूटकृतो वैद्यैः (प्रीतिमान्वितः), पटौ जाते प्राकारे दर्शितः | कल्पकः, दर्शितः सन् कल्पक इति ते भीताः दण्डाः साशङ्का जाताः, नन्दं परिहीणं ज्ञात्वा सुष्टुतरामभिद्रवन्ति, तदा लेखो विसृष्टः-यो युष्माकं सर्वेषामभिमतः स आयातु, ततः सम्धि वा ययूयं भणिष्यथ तत् करिष्याम इति, तैर्दूतो विसृष्टः, कल्पको विनिर्गतः, नदीमध्ये मिलिताः, कल्पको नावि हस्तसंज्ञाभिलपति, इक्ष कलापस्याधस्तादुपरि च छिन्नस्य मध्ये किं भवति', दधिकुण्डस्याधस्तादुपरि च छिन्नस्य धसगिति पतितस्य किं भवतीति, एवं भणित्वा तान् प्रदक्षिणां कुर्वन्
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy