________________
G
द्रीया
आवश्यक- पडिनियत्तो, इयरोवि विलक्खो नियत्तो पुच्छिओ लज्जइ अक्खिउं, पलवइ बडुगोत्ति अक्खायं, नहा, नंदोवि कप्पएण हारिभ
भणिओ-सण्णह, पच्छा आसहत्थी य गहिया, पुणोवि ठविओ तंमि ठाणे, सो य निओगामच्चो विणासिओ, तस्स कप्प|गस्स वंसो गंदवंसेण समं अणुवत्तइ, नवमए नंदे कप्पगवंसपसूओ सगडालो, थूलभद्दो से पुत्तो सिरिओ य, सत्त धीयरी य जक्खा जक्खदिन्ना भूया भूयदिण्णा सेणा वेणा रेणा, इओ य वररुइ धिज्जाइओ नंदं अट्ठसएणं सिलोगाणमोलग्गइ,
सो राया तुट्ठो सगडालमुहं पलोएइ, सो मिच्छत्तंतिकाउं न पसंसेइ, तेण भज्जा से ओलग्गिया, पुच्छिओ भणइ-भत्ता * ते ण पसंसइ, तीए भणियं-अहं पसंसावेमि, तओ सो तीए भणिओ, पच्छा भणइ-किह मिच्छत्तं पसंसामित्ति ?, एवं दिवसे २ महिलाए करणिं कारिओ अण्णया भणइ-सुभासियंति, ताहे दीणाराणं अहसयं दिण्णं, पच्छा दिणे २ पदिण्णो, सगडालो चिंतेइ-निठिओ रायकोसोत्ति, नंदं भणइ-भट्टारगा! किं तुब्भे एयस्स देह ?, तुन्भे पसंसिओत्ति, भणइ-अहं
४ प्रतिक्रमणाध्य. योगसं० ५ शिक्षायां कल्पकवंशे स्थूलभद्रदीक्षा
प्रतिनिवृत्तः, इतरोऽपि विलक्षो निवृत्तः पृष्टो लजाते आण्यातुं, प्रलपति बटुक इति आण्यातं, नष्टाः, नन्दोऽपि कल्पकेन भणित:-सन्नध्य, पश्चादश्वा | हस्तिनश्च गृहीताः, पुनरपि स्थापितस्तस्मिन् स्थाने, स च नियोगामात्यो विनाशितः, तस्य कल्पकस्य वंशो नन्दवंशेन सममनुवर्त्तते, नवमे नन्दे कल्पकवंशप्रसूतः शकटालः, स्थूलभद्रस्तस्य पुत्रः श्रीयकश्च, सप्त दुहितरच यक्षा यक्षदत्ता भूता भूतदत्ता सेना वेणा रेणा, इतश्च वररुचिर्धिग्जातीयो नन्दमष्टशतेन श्लोकानां सेवते, स राजा तुष्टः शकटालमुखं प्रलोकयति, स मिथ्यात्वमितिकृत्वा न प्रशंसति, तेन भार्या तस्याराद्धा, पृष्टो भणति-भर्ता सब न प्रशंसति, तया भणितं-अहं प्रशंसयामि, ततः स तया भणितः, पश्चात् भणति-कथं मिथ्यात्वं प्रशंसामि ! इति, एवं दिवसे दिवसे महिलया बाचं (प्रशंसाक्रियां) प्राहितोऽन्यदा भणति-सुभाषितमिति, तदा दीनाराणामष्टशतं दत्तं, पश्चादिने दिने प्रदातुमारब्धः, शकटालश्चिन्तयति-निष्ठितो राजकोश इति, नन्दं भणति-भट्टा|रकाः! किं यूयमेतमै दत्त ?, त्वया प्रशंसित इति, भणति-अहं
॥९॥
+-