SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ पसंसामि लोइयकवाणि अनाणि पढाइ, राया भणइ-कहं लोइयकवाणि ?, सगडालो भणइ-मम धूयाओवि पढंति, किमंग पुण अण्णो लोगो ?, जक्खा एगंपि सुयं गिण्हइ, बितिया दोहि तइया तिहि वाराहि, ताओ अण्णया पविसंति अंतेउरं, जवणियंतरियाओ ठवियाओ, वररुई आगओ थुणइ, पच्छा जक्खाए पढियं बितियाए दोण्णि तइयाए तिष्णि वारा सुयं पढियं एवं सत्तहिवि, रायाए पत्तियं, वररुईस्स दाणं वारियं, पच्छा सो ते दीणारे रतिं गंगाजले जंते ठवेइ, ताहे दिवसओ थुणइ गंगं, पच्छा पाएण आहणइ, गंगा देइत्ति एवं लोगो भणइ, कालंतरेण रायाए सुर्य, सगडालस्स कहेइ - तस्स किर गंगा देइ, सगडालो भणइ-जइ मए गए देइ तो देइ, कल्लं वच्चामि तेण पच्चइगो पुरिसो पेसिओ | विगाले पच्छन्नं अच्छसु जं वररुई ठवेइ तं आणेज्जासि, गएण आणिया पोट्टलिया सगडालस्स दिण्णा, गोसे नंदोवि गओ, पेच्छइ थुणंतं, थुए निब्बुडो, हत्थेहि पाएहि य जंतं मग्गइ नत्थि, विलक्खो जाओ, ताहे सगडालो पोट्टलियं रणो १ प्रशंसामि लौकिककाव्यानि अनर्थकानि पठति, राजा भणति कथं लौकिककाव्यानि ?, शकटालो भणति-मम दुहितरोऽपि पठन्ति किमङ्ग पुनरन्यो लोकः ?, यक्षा एकशः श्रुतं गृह्णाति द्वितीया द्विकृत्वः तृतीया त्रिः, ता अभ्यदा प्रवेशयति अन्तःपुरं, यवनिकान्तरिताः स्थापिताः, वररुचिरागतः स्तौति, पश्चात् यक्षया एकशः द्वितीयया द्विकृत्वस्तृतीयया त्रिः श्रुतं पठितं एवं सप्तभिरपि, राज्ञा प्रत्ययितं, वररुचये दानं वारितं, पश्चात्स तान् दीनारान् रात्रौ गङ्गाजले यन्त्रे स्थापयति, तदा दिवसे स्तौति गङ्गां पश्चात्पादेनाहन्ति, गङ्गा ददातीत्येवं लोको भणति, कालान्तरेण राज्ञा श्रुतं शकटालाय कथयति - तस्मै किल गङ्गा ददाति, शकटालो भणति-यदि मयि गते ददाति तर्हि ददाति कल्ये व्रजावः तेन प्रत्ययितः पुरुषः प्रेषितो विकाले प्रच्छन्नं तिष्ठ यद्वररुचिः स्थापयति तदानयेः, गतेनानीता पोहलिका शकटालाय दत्ता, प्रत्यूषसि नन्दोऽपि गतः, प्रेक्षते स्तुवन्तं स्तुत्वा मग्नः हस्ताभ्यां पादाभ्यां च यन्त्रं मार्गयति, नास्ति, विलक्षो जातः, तदा शकटालः पोहलिकां राज्ञे
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy