SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ आवश्यक-६ ४ दरिसेइ, ओहामिओ गओ, पुणोवि छिद्दाणि मग्गइ सगडालस्स एएण सर्व खोडियंति, अण्णया सिरीयस्स विवाहो, रण्णो||४प्रतिक्रहारिभअणुओगो सजिजइ, वररुइणा तस्स दासी ओलग्गिया, तीए कहियं-रण्णो भत्तं सज्जिजइ आजोगो य, ताहे तेण मणाध्य द्रीया चिंतियं-एयं छिडु, डिंभरूवाणि मोयगे दाऊण इमं पाढेइ-'रायनंदु नवि जाणइ जं सगडालो काहिइ । रायनंदं मारेत्ता योगसं० तो सिरियं रजे ठवेहित्ति ॥१॥' ताइ पढंति, रायाए सुयं, गवेसामि, तं दिलु, कुविओ राया, जओ जओ सगडालो ५ शिक्षायां ॥६९४॥ पाएसु पडइ तओ तओ पराहुत्तो ठाइ, सगडालो घरं गओ, सिरिओ नंदस्स पडिहारो, तं भणइ-किमहं मरामि सवा कल्पकवंश स्थूलभद्रणिवि मरंतु, तुमं ममं रण्णो पायवडियं मारेहि, सो कन्ने ठएइ, सगडालो भणइ-अहं तालउडं विसं खामि, पायवडिओ दीक्षा य पमओ, तुम ममं पायवडियं मारेहिसि, तेण पडिस्सुयं, ताहे मारिओ, राया उडिओ, हाहा अकजं !, सिरियत्ति, भणइ-जो तुज्झ पावो सो अम्हवि पावो, सक्कारिओ सिरियओ, भणिओ, कुमारामच्चत्तणं पडिवजसु, सो भणइ-ममं जेहो दर्शयति, अपभ्राजितो गतः, पुनरपि छिद्राणि मार्गयति शकटालस्य एतेन सर्व विनाशितमिति, अन्यदा श्रीयकस्य विवाहा, राको नियोगः सज्ज्यते, वररुचिना तस्स दासी अवलगिता, तया कथितं-राज्ञो भक्तं सज्ज्यते आयोगश्च, तदा तेन चिन्तितं-एतत् छिदं, डिम्भान् मोदकान् दवैतत् पाठयति-नन्दो राजा नैव जानाति यत् शकटालः करिष्यति । नन्दराजं मारयित्वा ततः श्रीयकं राज्ये स्थापयिष्यतीति, ते पठन्ति, राज्ञा श्रुतं, गवेषयामि, तदुष्ट, कुपितो राजा, यतो यतः शकटालापादयोः पतति ततस्ततः पराङ्मुखस्तिष्ठति, शकटालो गृहं गतः, श्रीयको नन्दस्य प्रतीहारः, तं भणति-किमहं निये सर्वेऽपि नियन्तां ?, | वं मां राज्ञः पदोः पतितं मारय, स कौँ स्थगयति, शकटालो भणति-अहं तालपुटं विषं खादामि, पादपतितः प्रमृतः, त्वं मां पादपतितं मारयः, तेन प्रतिश्रुतं, तदा मारितः, राजोत्थितः-हा हा अकार्य श्रीयक इति, भणति-यस्त्वय्येव पापः सोऽस्माकमपि पापः, सस्कृतः श्रीयकः, भणित:-कुमारामात्यत्वं प्रतिपद्यस्व, स| भणति-मम ज्येष्ठो ॥६९४॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy