________________
व्याख्या - 'पंचिंदियाण रुहिराइदवं असज्झाइयं, खेत्तओ सहिहत्थन्मंतरे असज्झाइयं, परओ न भवइ, अहवा खेत्तओ पोग्गलादिण्णं- पोग्गलं मंसं तेण सवं आकिण्णं-व्याप्तं, तस्सिमो परिहारो - तिहिं कुरत्थाहिं अंतरियं सुज्झइ, आरओ न सुज्झइ, अनंतरं दूरट्ठियं न सुज्झइ । महंतरत्था - रायमग्गो जेण राया बलसमग्गो गच्छ देवजाणरहो वा विविहा य आसवाहणा गच्छति, सेसा कुरत्था, एसा नगरे विही, गामस्स नियमा बाहिं, एत्थ गामो अविसुद्धणेगमनयदरिसणेण सीमापज्जंतो, परगामे सीमाए सुज्झइति गाथार्थः ॥ १३५० ॥
काले तिपोरसिऽट्ठ व भावे सुतं तु नंदिमाईयं । सोणिय मंसं चम्मं अट्ठी विय हुंति चत्तारि ॥ १३५१ ॥ व्याख्या—तिरियमसझायं संभवकालाओ जाव तझ्या पोरुसी ताव असज्झाइयं परओ सुज्झइ, अहवा अट्ठ जामा असज्झाइयंति - ते जत्थाघायणद्वाणं तत्थ भवति । भावओ पुण परिहरंति सुतं तं च नंदिमणुओगदारं तंदुल
१ पञ्चेन्द्रियाणां रुधिरादिद्रव्यं अस्वाध्यायिक क्षेत्रतः पष्टिहस्ताभ्यन्तरेऽस्वाध्यायिकं, परतो न भवति, अथवा क्षेत्रतः पुद्गलाकीर्ण - पुद्गलं - मांसं तेन सर्वमाकीर्णं, तस्यायं परिहारः - तिसृभिः कुरथ्याभिरन्तरितं शुध्यति, आरात् न शुध्यति, अनन्तरं दूरस्थितेऽपि न शुध्यति, महद्रथ्या- राजमार्गः येन राजा बलसमग्र गच्छति देवयानरथो वा विविधान्यश्ववाहनानि गच्छन्ति, शेषाः कुरथ्याः, एष नगरे विधिः, ग्रामात् नियमतो बहिः, अत्र ग्रामोऽविशुद्ध नैगमनयदर्शनेन सीमापर्यन्तः, परग्रामे सीमनि शुध्यति । तैरश्चमस्वाध्यायिकं संभवकालात् यावत्तृतीया पौरुपी तावदस्वाध्यायिकं परतः शुध्यति, अथवा अष्ट यामान् अस्वाध्यायिकमिति - ते यन्त्राघातस्थानं तत्र भवन्ति, भावतः पुनः परिहरन्ति सूत्रं तच्च नन्दी अनुयोगद्वाराणि तन्दुल