SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ४ प्रतिक्र|मणाध्य. अस्वाध्यायिकनि.शा |रीरास्वा० ॥७४०॥ वेयालियं चंदगविज्झयं पोरुसिमंडलमादी, अहवा असज्झायं चउधिहं इम-मंसं सोणियं चम्म अहि यत्ति गाथार्थः। I॥ १३५१॥ मंसासिणा उक्खित्ते मंसे इमा विहीअंतो बहिं च धो सट्ठीहत्थाउ पोरिसी तिन्नि । महकाएँ अहोरत्तं रद्धे वुढे अ सुद्धं तु ॥१३५२॥ व्याख्यानगाथाबहिधोयरद्धपक्के अंतो धोए उ अवयवा हुंति । महकाय बिरालाई अविभिन्ने केइ इच्छंति ॥ १३५३ ॥ इमीणं वक्खाणं-साहु वसहीओ सहीहत्थाणं अंतो बहिं च धोअन्ति भंगदर्शनमेतत् , अंतोधोयं अंतो पकं, अंतोधोयं बहिपक बाहिंधोयं अंतो पक्कं, अंतग्गहणाउ पढमबितिया भंगा बहीग्गहणाउ ततिओभंगो, एएसु तिसुवि असज्झाइयं, जंमि पएसे धोयं आणेत्तु वारद्धं सोपएसोसहिहत्थेहिं परिहरियबो, कालो तिन्नि पोरुसिओ। तथा द्वितीयगाथायां पूर्वार्द्धन यदुक्तं 'बहिधोयरद्धपक्के एस चउत्थभंगो, एरिसं जइसठ्ठीए हत्थाणं अभंतरे आणीयं तहावितं असज्झाइयं न भवइ, पढमबितियभंगेसु ॥७४०॥ वैचारिकं चन्द्रावेध्यकं पौरुषीमण्डलादि, अथवा अस्वाध्यायिक चतुर्विधमिदं-मांसं शोणितं चर्म अस्थि चेति । मांसाशिनोरिक्षले मासेऽयं विधिः, अनयोाख्यान-साधु वसतेः षष्टिहस्तानामन्तवहिन धौतमिति, अन्तधौत अम्तःपकं अन्तधीतं बहिः पकं बहिधीतमन्तः पकं, अन्तर्ग्रहणात् प्रथमद्वितीयौ | भङ्गो गृहीतौ बहिर्ग्रहणात्तु तृतीयो भङ्गः । एतेषु विष्वप्यस्वाध्यायिकं, यस्मिन् प्रदेशे चौतं आनीय वा राई स प्रदेशः पष्टिहस्ताभ्यन्तरे परिहर्तव्यः, काछतस्तिस्रः पौरुषी:, बहिधौतपकं, एष चतुर्थो भङ्गः, ईशं यदि पष्टेहस्तेभ्योऽन्तरमानीतं तथाऽपि तदस्वाध्यायिकं न भवति, प्रथमद्वियीयभक्त
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy