________________
अंतो धोवित्तु तीए रद्धे वा तंमि ठाणे अवयवा पडंति तेण असज्झाइयं, तइयभंगे बहिं धोविनु अंतो पणीए मंसमेव असज्झाइयंति, तं च उक्खित्तमंसं आइण्णपोग्गलं न भवइ, जं कालसाणादीहिं अणिवारियविप्पइन्नं निजइ तं आइन्नपोग्गलं भाणियब । 'महाकाए'त्ति, अस्या व्याख्या-जो पंचिंदिओ जत्थ हओ तं आघायठाणं वजेयवं, खेत्तओ सहिहत्था, कालओ अहोरत्तं, एत्थ अहोरत्तछेओ सूरुदएण,रद्धं पक्कं वा मंसं असज्झाइयं न हवइ, जत्थ य धोयं तेण पएसेण महंतो उदगवाहो बूढो तं तिपोरिसिकाले अपुन्नेवि सुद्धं, आघायणं न सुज्झइ, 'महाकाए'त्ति अस्य व्याख्या-महाकाएत्ति पच्छद्धं, मूसगादि महाकाओ सोऽवि बिरालाइणा आहओ, जदि तं अभिन्नं चेव गलिउं घेत्तुं वा सठ्ठीए हत्थाणं बाहिं गच्छइ तं केइ आयरिया असज्झाइयं नेच्छंति । गाथायां तु यदुक्तं केइ इच्छंति, तत्र स्वाध्यायोऽभिसंबध्यते, थेरपक्खो पुण असज्झाइयं चेवत्ति गाथार्थः॥ १३५३ ॥ अस्यैवार्थस्य प्रकटनार्थमाह भाष्यकार:
योरन्तः प्रक्षाल्य तत्र रादे या तस्मिन् स्थानेऽवयवाः पतन्ति तेनास्वाध्यायिक, तृतीयभङ्गे बहिः प्रक्षाल्यान्तरानीते मांसमेवास्वाध्यायिकमिति, *तचोरिक्षप्तमांसं भाकीर्णपुद्गल न भवति, यत् कालश्चादिभिरनिवारितं विप्रकीर्ण नीयते तत् भाकीर्णपुद्गलं भणितव्यं । महाकाय इति, यः पन्चेंद्रियो यत्र
हतस्तत् आघातस्थानं वर्जयितव्यं, क्षेत्रतः पष्टस्तेभ्यः कालतोऽहोरात्रं, अत्राहोरात्रच्छेदः सूर्योद्मेन, राद्धं पकं वा मांसं अस्वाध्यापिकं न भवति, यत्र च। धीतं तेन प्रदेशेन महान् उदकप्रवाहो न्यूढस्तहि त्रिपौरुषीकाले पूर्णऽपि शुद्धं, आघातनं न शुध्यति, महाकाय इत्यस्य व्याख्या-महाकाय इति पश्चाध, मूष कादिमहाकायः सोऽपि मार्जारादिनाऽऽहतः यदि तमभिनमेव गृहीत्वा गिलित्वा वा पटेईस्तेभ्यो बहिर्गच्छति तत् केचिदाचार्या अस्वाध्यायिक नेच्छन्ति । केचिदिच्छन्ति स्थविरपक्षः पुनरस्वाध्यायिकमेवेति ।