________________
आवश्यक हारिभद्रीया
४ प्रतिक्रमणाध्य. अस्वाध्यायिकनि.शा रीरास्वा०
॥७४१॥
SOUSCANCACASSASS
मसाइ महाकायं मज्जाराईहयाघयण केई । अविभिन्ने गिण्हेउं पढंति एगे जइऽपलोओ॥ २१८ ॥ (भा०)॥
गताथैवेयं ॥ 'तिरियमसज्झाइयाहियागार एव इमं भन्नइअंतो बहिं च भिन्नं अंडग बिंदू तहा विआया य । रायपह बूढ सुद्धे परवयणे साणमादीणं ॥१३५४ ॥ दारं॥ ___ व्याख्या त्वस्या भाष्यकार एव प्रतिपदं करिष्यति । लाघवार्थ विह न व्याख्यायते 'अंतो बहिं च भिन्नं अंडग बिंदु'त्ति अस्य गाथाशकलस्य व्याख्या
अंडगमुज्झियकप्पेन य भूमि खणंति इहरहा तिन्नि। असज्झाइयपमाणं मच्छियपाओ जहि न बुड्डे ॥२१९॥ (भा०) | साहुवसहीए सट्ठीए हत्थाणतो भिन्ने अंडए असज्झाइयं बहिभिन्ने न भवइ । अहवासाहुस्स वसहिए अंतो बहिं च अंडयं भिन्नंति वा उज्झियंति वा एगहुँ, तं च कप्पे वा उज्झियं भूमीए वा, जइ कप्पे तो कप्पं सट्ठीए हत्थाणं बाहिं नीणेऊण धोवंति तओ सुद्धं, अह भूमीए भिन्नं तो भूमी खणे ण छड्डिजइ, न शुध्यतीत्यर्थः । 'इयरह'त्ति तत्थत्थे सहित्था तिन्नि य पोरुसीओ परिहरिजइ, 'असज्झाइयस्स पमाणं'ति, किं बिंदुपरिमाणमेत्तेण हीणेण अहिययरेण वा असज्झाओ भवइ ?, पुच्छा, उच्यते, मच्छियाए पाओ जहिं [न] बुड्डइ तं असज्झाइयपमाणं । 'इयाणिं वियायत्ति' तत्थ
तैरश्चास्वाध्यायिकाधिकार एवेदं भण्यते । साधुवसतेः षष्टेहस्तेभ्योऽर्वाग् भिन्नेऽण्डेऽस्वाध्यायिकं बहिर्भिन्ने न भवति, अथवा साधोर्वसतेरन्तर्बहिवाऽण्डं भिन्नमिति वोज्झितं वैकार्थों, तच्च कल्पे वोज्झितं भूमौ वा, यदि कल्पे तर्हि कल्पं षष्ठेर्हस्तेभ्यो बहिः नीत्वा धोवन्ति ततः शुद्धं, अथ भूमौ भिन्न तर्हि भूमिः खनित्वा न त्यज्यते । इतरथेति तत्रस्थे पष्टिहस्ताः तिस्रश्च पौरुष्यः परिहियन्ते, अस्वाध्यायिकस्य प्रमाणमिति-किं बिन्दुमात्रपरिमाणेन हीनेनाधिकतरेण | वाऽस्वाध्यायो भवति ?, पृच्छा, उच्यते, मक्षिकायाः पादो यत्र न ब्रूडते तदस्वाध्यायिकप्रमाणं । इदानी प्रसूतेति, तत्र ।
॥७४१॥