SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ G आवश्यकहारिभद्रीया -नता पाकणदिठाम विावमणाध्य. ॥७३९॥ सज्झाओ न सज्झइ, जदि तेहिं छडिओ सुद्धो, अह न छड्डेति ताहे अण्णं वसहिं मग्गंति, अह अण्णा वसही न लब्भड |४ प्रतिकताहे वसहा अप्पसागारिए विगिचंति । एस अभिण्णे विही, अह भिन्नं ढंकमादिएहिं समंता विक्किण्णं दिमि विवि. तमि सद्धा. अदिट्टे ताव गवेसेंतेहिं जं दिटं तं सबं विवित्तंति छड्डियं, इयरंमि अदिलुमि तत्थत्थेवि सडा-मयारामा अस्वाध्याताणवि न पच्छित्तं, एत्थ एयं पसंगओ भणियंति गाथार्थः॥१३४८॥ वुग्गहेत्ति गयं, इयाणिं सारीरेत्ति दारं, तत्थायिकनि.शा सारीरंपिय दविहं माणुस तेरिच्छियं समासेणं । तेरिच्छं तत्थ तिहा जलथलखहर्ज चउद्धा उ॥१३४९॥ । रीरास्वा० ___ व्याख्या-सारीरमवि असज्झाइयं दुविहं-माणुससरीररुहिरादि तेरिच्छ असज्झाइयं च । एत्थ माणसं ताव चिर. तेरिच्छं ताव भणामि, तं तिविहं-मच्छादियाण जलजं गवाइयाण थलजं मयूराइयाण खहयरं । एएसिं एकेक दवाइयं चउविहं, एकेकस्स वा दबादिओ इमो चउद्धा परिहारोत्ति गाथार्थः ॥ १३४९ ॥ पचिंदियाण व्वे खेत्ते सहिहत्थ पुग्गलाइन्नं । तिकुरत्थ महंतेगा नगरे बाहिं तु गामस्स ॥१३५०॥ ॥७३९॥ स्वाध्यायो न शुध्यति, यदि तैस्त्यक्तः शुद्धः, अथ न त्यजन्ति तदाऽन्या वसतिं मार्गयन्ति, अथान्या वसतिने लभ्यते तदा वृषभा अल्पसागारिके त्यजन्ति, एषोऽभिन्ने विधिः, अथ भिन्नं ढकादिभिः समन्तात् विकीर्णं दृष्टे विविक्ते शुद्धाः अदृष्टे तावत् गवेषयद्भिर्यदृष्टं तत् सबै परिष्ठापितं, इतरस्मिन्-अदृष्टे तत्रस्थेऽपि शुद्धाः-स्वाध्यायं कुर्वतामपि न प्रायश्चित्तं, अनैतत् प्रसङ्गतो भणितं । व्युह इति गतं, इदानीं शारीरमिति द्वारं तत्र-शारीरमपि अस्वाध्यायिक द्विविधं-मानुष्यशरीररुधिरादि तैरश्चमस्वाध्यायं च, अन मानुष्यं तावत्तिष्ठतु तैरश्चं तावदणामि-तविविध-मत्स्यादीनां जलजं गवादीनां स्थलजं मयरादीनां स्वचरजं, एतेषामेकैकं ख्यादिकं चतुर्विधं, एकैकस्य वा द्रव्यादिकोऽयं चतुर्धा परिहार इति ।
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy