SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ निउत्तो बहुसम्मओ य पगओ बहुपक्खिउत्ति-बहुसयणो, बाडगरहिए अहिवे सेजायरे अण्णंमि वा अण्णयरघराओ आरब्भ जाव सत्तघरंतरं एएसु मएसु अहोरत्तं सज्झाओ न कीरइ, अह करेंति निढुक्खत्तिकाउं जणो गरहति अक्कोसेज वा निच्छुब्भेज वा, अप्पसद्देण वा सणियं करेंति अणुपेहंति वा, जो पुण अणाहो मरति तं जइ उभिण्णं हत्थसयं वजेयवं, अणुब्भिन्नं असज्झायं न हवइ तहवि कुच्छियंतिकाउं आयरणाओऽवठियं हत्थसयं वजिजइ । विवित्तंमिपरिववियंमि 'सुद्धं तु' तं ठाणं सुद्धं भवइ, तत्थ सज्झाओ कीरइ, जइ य तस्स न कोइ परिठवेंतओ ताहे ॥ १३४७ ॥ सागारियाइ कहणं अणिच्छ रत्तिं वसहा विगिंचति । विक्किन्ने व समंता जं दिह सढेयरे सुद्धा ॥१३४८ ॥ व्याख्या-जदि नत्थि परिहवेंतओ ताहे सागारियस्स आइसद्दाओ पुराणसढस्स अहाभांगस्स इमं छड्डेह अम्ह नियुक्तो बहुसंमतश्च प्रकृतः, बहुपाक्षिक इति बहुस्वजनो, वाटकरहितेऽधिपे वा शय्यातरे अन्यस्मिन् वा अन्यतरगृहादारभ्य यावत् सप्तगृहान्तरं एतेषु मृतेषु अहोरात्रं स्वाध्यायो न क्रियते, अथ कुर्वन्ति निर्दुःखा इति कृत्वा जनो गर्हते आक्रोशेद्वा निष्काशेद्वा, अल्पशब्देन वा शनैः कुर्वन्ति अनुप्रेक्षन्ते। Xवा, यः पुनरनाथो म्रियते तस्य यदि पुनरुद्भिनं हस्तशतं वर्जयितव्यं, अनुद्भिनं अस्वाध्यायिकं न भवति तथापि कुत्सितमितिकृत्वा भाचरणातोऽवस्थितं हस्त शतादू वर्जयितव्यं, विविक्त-परिष्ठापिते शुद्धमिति तत् स्थानं शुद्धं भवति-तत्र स्वाध्यायः क्रियते, यदि च तस्य न कोऽपि परिष्ठापकस्तदा-यदि नास्त्रि परिष्ठापकस्त दा सागारिकस्य आदिशब्दात् पुराणश्राद्धस्य यथाभद्कस्येमं स्वज असाकं
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy