________________
आवश्यक हारिभद्रीया
॥७३८॥
पुरिसाणं दोण्हं इत्थियाणं दोण्हं मल्लाणं वा जुद्धं, पिठायगलोट्टभंडणे वा, आदिसद्दाओ विसयपसिद्धासु भंसलासु। ४ प्रतिकविग्रहाः प्रायो व्यन्तरबहुलाः। तत्थ पमत्तं देवया छलेज्जा, उड्डाहो निहुक्खत्ति, जणो भणेज्जा-अम्हं आवइपत्ताणं इमे मणाध्य. सज्झायं करेंति, अचियत्तं हवेजा, विसहसंखोहो परचक्कागमे, दंडिओ कालगओ भवति, 'अणरायए'त्ति रण्णा कालगए पञ्चविधानिब्भएवि जाव अन्नो राया न ठविजइ, 'सभए'त्ति जीवंतस्सवि रण्णो बोहिगेहिं समंतओ अभिदुयं, जच्चिरं भयं तत्तियं
मास्वाध्यायिक A कालं सज्झायं न करेंति, जद्दिवसं सुयं निहोच्चं तस्स परओ अहोरत्तं परिहरइ। एस दंडिए कालगए विहित्ति गाथार्थः ॥१३४५॥
सेसेसु इमो विहीतदिवसभोइआई अंतो सत्तण्ह जाव सज्झाओ। अणहस्स य हत्थसयं दिहि विवित्तमि सुडं तु ॥१३४६॥
अस्या एव व्याख्यानगाथामयहरपगए बहुपक्खिए य सत्तघर अंतरमए वा निक्खत्तिय गरिहा न पढंति सणीयगं वावि ॥१३४७॥ __ इमीण दोण्हवि वक्खाणं-गामभोइए कालगए तदिवसंति-अहोर परिहरंति, आदिसद्दाओ गामरहमयहरो अहिगार
॥७३८॥ पुरुषयोईयोः स्त्रियोईयोर्मल्लयोर्वा युद्ध, पृष्ठायतलोहभण्डने वा, आदिशब्दाद्विषयप्रसिद्धासु भंसलासु (कलहविशेषेषु)। तत्र प्रमत्तं देवता छलयेत् । उड्डाहो निर्दुःखा इति, जनो भणेत्-अस्मासु आपत्प्राप्लेषु इमे स्वाध्यायं कुर्वन्ति, अप्रीतिकं भवेत् , वृषभसंक्षोभः परचक्रागमे, दण्डिकः कालगतो भवति, राज्ञि कालगते निर्भयेऽपि यावत् अन्यो राजा न स्थाप्यते, सभय इति जीवतोऽपि राज्ञो बोधिकैः समन्ततोऽभिद्रुतं, यावचिरं भयं तावन्तं कालं | स्वाध्यायं न कुर्वन्ति, यदिवसे श्रुतं निदोत्यं तस्मात्परतोऽहोरात्रं परिड्रियते । एष दण्डिके कालगते विधिः । शेषेष्वयं विधिः । अनयोर्द्वयोख्यिानं-ग्रामभोजिके कालगते तदिवसमिति अहोरात्रं परिहरन्ति, आदिशब्दात् ग्रामराष्ट्रमहत्तरोऽधिकार