SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ चेवं मुक्को तीसे राईइ सेसं वज्जणीयं, जम्हा आगामिसूरुदए अहोरत्तसमत्ती, सूरस्सवि दियागहिओ दिया चेव मुक्को तस्सेव दिवसस्स मुक्कसेसं राई य वज्जणिज्जा । अहह्वा सग्गहनिब्बुडे एवं विही भणि ओ, तओ सी सो पुच्छइ-कहं चंदे दुवालस सूरे सोलस जामा ?, आचार्य आह-सूरादी जेण होंतिऽहोरत्ता, चंदस्त नियमा अहोरत्तद्धे गए गहणसंभवो, अण्णं च अहोरत्तं, एवं दुवालस, सूरस्स पुण अहोरतादीए संदू सिएयरं अहोरत्तं परिहरिजइ एए सोलसत्ति गाथार्थः ॥१३४३॥ सादेवत्ति गयं, इयाणिं वुग्गहेत्ति दारं, तत्थ - वोग्गह इंडियमादी संखोभे दंडिए य कालगए । अणरायए य सभए जचिर निद्दोच्चऽहोरतं ॥ १३४४ ॥ अस्या एव व्याख्यानान्तरगाथा - सेणाहिर्वह भोइ मयहरपुंसिस्थिमल्लजुडे य । लोहाइभंडणे वा गुज्झग उड्डाहमचियत्तं ॥ १३४५ ॥ इमाण दोहवि वक्खाणं - इंडियस्स वुग्गहो, आदिसदाओ सेणाहिवस्स, दोन्हं भोइयाणं दोन्हं मयहराणं दोन्हं १ वेव मुक्तस्तस्या रात्रेः शेषं वर्जनीयं यस्मादागामिनि सूर्योदयेऽहोरात्रसमाप्तिः, सूर्यस्यापि दिवा गृहीतो दिवैव मुक्तस्तस्यैव दिवसस्य मुक्तशेषं रात्रिश्च वर्जनीया । अथवा सग्रहे ब्रूडिते एवं विधिर्भणितः, ततः शिष्यः पृच्छति-कथं चन्द्रे द्वादश सूर्ये षोडश यामाः ?, सूर्यादीनि येनाहोरात्राणि भवन्ति, चन्द्रस्य नियमादहोरात्रेऽर्धे गते ग्रहणसंभवः अन्यच्चाहोरात्रमेवं द्वादश, सूर्यस्य पुनरहोरात्रादित्वात् संदूषितेतरे अहोरात्रे परिहियेते, एते षोडश । सादिव्यमिति गतं इदानीं व्युह इति द्वारं, तत्र - अनयोर्द्वयोरपि व्याख्यानं दण्डिकस्य व्युहः, आदिशब्दात् सेनाधिपतेः, द्वयोर्भीजि कयोर्द्वयोर्महत्तरयोर्द्वयोः
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy