________________
आवश्यकहारिभद्रीया
४ प्रतिक मणाध्य पञ्चविधास्वाध्यायिक
॥७३७॥
अब्भछण्णे संकाए न नजइ, केवलं ग्रहणं, परिहरिया राई पहाए दिलु सग्गहो निबुडो अण्णं च अहोरत्तं एवं दुवालस । द्र एवं चंदस्स, सूरस्स अत्थमणगहणे सग्गहनिब्बुडो, उवयरादीए चउरो अण्णं च अहोरत्तं एवं बारस । अह उदयंतो
गहिओ तो संदूसिए अहोरत्ते अढ अण्णं च अहोरत्तं परिहरइ एवं सोलस, अहवा उदयवेलाए गहिओ उप्पाइयगहणेण सबं दिणं गहणं होउं सग्गहो चेव निब्बुडो, संदूसियस्स अहोरत्तस्स अट्ठ अण्णं च अहोरत्तं एवं सोलस । अहवा| अब्भच्छन्ने न नजइ, केवलं होहिति गहणं, दिवसओ संकाए न पढियं, अस्थमणवेलाए दिलु गहणं सग्गहो निब्बुडो, संदूसियस्स अह अण्णं च अहोरत्तं एवं सोलसत्ति गाथार्थः॥१३४२ ॥
सग्गहनिब्बुड एवं सूराई जेण हुंतिऽहोरत्ता । आइन्नं दिणमुक्के सुचिय दिवसो अ राई य ॥ १३४३ ॥
व्याख्या-सग्गहनिबुडे एग अहोरत्तं उवहयं, कहं ?, उच्यते, सूरादी जेण होतिऽहोरत्तं, सूरउदयकालाओ जेण अहो-| रत्तस्स आदी भवति तं परिहरित्तुं संदूसि अण्णंपि अहोरत्तं परिहरियवं । इमं पुण आइन्नं-चंदो रातीए गहिओ राई
१ अभ्रच्छन्ने शङ्कायां न ज्ञायते, केवलं ग्रहणं, परिहृता रात्रिः, प्रभाते दृष्टं, सग्रहो बूडितः, अन्यच्चाहोरात्रमेवं द्वादश, एवं चन्द्रस्य, सूर्यस्य तु अस्तमयनग्रहणे सग्रहो मूडितः, उपहतराज्याश्चत्वारोऽन्यच्चाहोरात्रमेवं द्वादश, अथोद्गच्छन् गृहीतः ततः संदूषिताहोरात्रस्याष्टौ अन्यच्चाहोरात्रं परिहियते एवं षोडश, अथवोदयवेलायां गृहीतः औपातिकग्रहणेन, सर्वं दिन ग्रहणं भूत्वा सग्रह एव चूडितः, संदूषितस्याहोरात्रस्याष्टी अन्यच्चाहोरात्रमेवं षोडश, | अथवाऽभ्रच्छन्ने न ज्ञायते केवलं भविष्यति ग्रहणं, दिवसे शङ्कया न पठितं, अस्तमयनवेलायां दृष्टं ग्रहणं सग्रहो बूडितः, संदूषितस्याष्ट अन्य चाहोरात्र| मेवं पोडशेति । सग्रहे मूडिते एकमहोरात्रमुपहतं, कथं ? उच्यते, सूर्यादीनि येन भवन्त्यहोरात्राणि-सूर्योदयकालात् येनाहोरावस्यादिर्भवति, तत् परिहत्य संदूषितमन्यदप्यहोरात्रं परिहर्त्तव्यं, इदं पुनराचीर्ण-चन्द्रो रात्री गृहीतो रात्रा
॥७३७॥