________________
कामं सुओवओगो तवोवहाणं अणुत्तरं भणियं । पडिसेहियंमि काले तहावि खलु कम्मबंधाय ॥ १३३९ ॥ * छलया व सेसएणं पाडिवएसुं छणाणुसजंति । महवाउलत्तणेणं असारिआणं च संमाणो ॥ १३४०॥
अन्नयरपमायजुयं छलिज अप्पिडिओन उण जुत्तं । अद्धोदहिहिइ पुण छलिज जयणोवउत्तंपि ॥१३४१॥ . ___ व्याख्या-सरागसंजओ सरागसंजयत्तणओ इंदियविसयाअन्नयरपमायजुत्तो हविज स विसेसओ महामहेसु तं पमायजुत्तं पडणीया देवया छलेज । अप्पिड्डिया खेत्तादि छलणं करेज, जयणाजुत्तं पुण साहुं जो अप्पिड्डिओ देवो अद्धोदहीओ ऊणठिईओ न चए छलेउं, अद्धसागरोवमठितीओ पुण जयणाजुत्तंपि छलेजा । अत्थि से सामत्थं जं तंपि पुवावरसंबंधसरणओ कोइ छलेजत्ति गाथार्थः ॥१३३९-१३४०-१३४१॥ 'चंदिमसूरुवरागत्ति' अस्या व्याख्या
उक्कोसेण दुवालस चंदु जहन्नेण पोरिसी अट्ठ । सूरो जहन्न बारस पोरिसि उक्कोस दो अह ॥ १३४२॥ व्याख्या-चंदो उदयकाले गहिओ संदूसियराईए चउरो अण्णं च अहोरत्तं एवं दुवालस, अहवा उप्पायगहणे सबराइयं गहणं सग्गहो चेव निबुड्डो संदूसियराईए चउरो अण्णं च अहोरत्तं एवं बारस । अहवा अजाणओ,
सरागसंयतः सरागसंयतत्वादिन्द्रियविषयाद्यन्यतरप्रमादयुक्तो भवेत् स विशेषतो महामहेषु तं प्रमादयुक्तं प्रत्यनीका देवता छलेत्-अल्पर्द्धिका क्षिप्तादिच्छलनां कुर्यात् , यतनायुक्तं पुनः साधु योऽपद्धिको देवोऽधोंदधित ऊनस्थितिको न शक्नोति छलयितुं, अर्धसागरोपमस्थितिकः पुनर्थतनायुक्तमपि | छलेत् , अस्ति तस्य सामर्थ्य यत्तमपि पूर्वांपरसम्बन्धस्मरणतः कश्चित् छलेदिति। चन्द्र उदयकाले गृहीतः संदूषितरानेश्चत्वारः अन्यच्चाहोरात्रमेवं द्वादश, अथवा उत्पातग्रहणे सर्वरात्रिकं ग्रहणं, सग्रह एव ब्रूडितः संदूषितरात्रेश्चत्वारः अन्यच्चाहोरात्रमेवं द्वादश, अथवा अजानतः