SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ कामं सुओवओगो तवोवहाणं अणुत्तरं भणियं । पडिसेहियंमि काले तहावि खलु कम्मबंधाय ॥ १३३९ ॥ * छलया व सेसएणं पाडिवएसुं छणाणुसजंति । महवाउलत्तणेणं असारिआणं च संमाणो ॥ १३४०॥ अन्नयरपमायजुयं छलिज अप्पिडिओन उण जुत्तं । अद्धोदहिहिइ पुण छलिज जयणोवउत्तंपि ॥१३४१॥ . ___ व्याख्या-सरागसंजओ सरागसंजयत्तणओ इंदियविसयाअन्नयरपमायजुत्तो हविज स विसेसओ महामहेसु तं पमायजुत्तं पडणीया देवया छलेज । अप्पिड्डिया खेत्तादि छलणं करेज, जयणाजुत्तं पुण साहुं जो अप्पिड्डिओ देवो अद्धोदहीओ ऊणठिईओ न चए छलेउं, अद्धसागरोवमठितीओ पुण जयणाजुत्तंपि छलेजा । अत्थि से सामत्थं जं तंपि पुवावरसंबंधसरणओ कोइ छलेजत्ति गाथार्थः ॥१३३९-१३४०-१३४१॥ 'चंदिमसूरुवरागत्ति' अस्या व्याख्या उक्कोसेण दुवालस चंदु जहन्नेण पोरिसी अट्ठ । सूरो जहन्न बारस पोरिसि उक्कोस दो अह ॥ १३४२॥ व्याख्या-चंदो उदयकाले गहिओ संदूसियराईए चउरो अण्णं च अहोरत्तं एवं दुवालस, अहवा उप्पायगहणे सबराइयं गहणं सग्गहो चेव निबुड्डो संदूसियराईए चउरो अण्णं च अहोरत्तं एवं बारस । अहवा अजाणओ, सरागसंयतः सरागसंयतत्वादिन्द्रियविषयाद्यन्यतरप्रमादयुक्तो भवेत् स विशेषतो महामहेषु तं प्रमादयुक्तं प्रत्यनीका देवता छलेत्-अल्पर्द्धिका क्षिप्तादिच्छलनां कुर्यात् , यतनायुक्तं पुनः साधु योऽपद्धिको देवोऽधोंदधित ऊनस्थितिको न शक्नोति छलयितुं, अर्धसागरोपमस्थितिकः पुनर्थतनायुक्तमपि | छलेत् , अस्ति तस्य सामर्थ्य यत्तमपि पूर्वांपरसम्बन्धस्मरणतः कश्चित् छलेदिति। चन्द्र उदयकाले गृहीतः संदूषितरानेश्चत्वारः अन्यच्चाहोरात्रमेवं द्वादश, अथवा उत्पातग्रहणे सर्वरात्रिकं ग्रहणं, सग्रह एव ब्रूडितः संदूषितरात्रेश्चत्वारः अन्यच्चाहोरात्रमेवं द्वादश, अथवा अजानतः
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy