SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥७३६॥ अणुदिए सूरिए मज्झण्हे अत्थमणे अडरते य, एयासु चउसु सझायं न करेंति पुत्तं, 'पाडिवए'त्ति चउन्हें महामहाणं चउसु पाडिवएस सज्झायं न करेंतित्ति, एवं अन्नंपि जंति - महं जाणेज्जा जहिंति - गामनगरादिसु तंपि तत्थ वज्जेज्जा, सुगिम्हए पुण सवत्थ नियमा असज्झाओ भवति, एत्थ अणागाढजोगा निक्खिवंति नियमा आगाढा न निक्खिवंति, न पदंतित्ति गाथार्थः ॥ १३३७ ॥ के य ते पुण महामहाः १, उच्यन्ते साठी इंदमहो कत्तिय सुगिम्हए य बोडव्वे । एए महामहा खलु एएसिं चेव पाडिवया ॥ १३३८ ॥ व्याख्या - आसाढी - आसाढपुन्निमा, इह लाडाण सावणपुन्निमाए भवति, इंदमहो आसोयपुन्निमाए भवति, 'कत्ति - यत्ति कत्तियपुन्निमाए चेव सुगिम्हओ- चेत्तपुण्णिमा, एए अंतिमदिवसा गहिया, आई उ पुण जत्थ जत्थ विसए जओ दिवसाओ महमहा पवत्तंति तओ दिवसाओ आरम्भ जाव अंतदिवसो ताव सज्झाओ न कायबो, एएसिं चेत्र पुण्णिमा - णंतरं जे बहुलपडिवया चउरो तेवि वज्जियत्ति गाथार्थः ॥ १३३८ ॥ पडिसिद्धकाले करेंतस्स इमे दोसा १ अनुदिते सूर्ये मध्याह्ने अस्तमयने अर्धरात्रे च एतासु चतसृषु स्वाध्यायं न कुर्वन्ति पूर्वोक्तं, 'प्रतिपद' इति चतुर्णां महामहानां चतसृषु प्रतिपत्सु स्वाध्यायं न कुर्वन्तीति एवमन्यमपि यमिति महं जानीयात् यत्रेति ग्रामनगरादिषु तमपि तत्र वर्जयेत्, सुग्रीष्मके पुनः सर्वत्र नियमादस्वाध्यायो भवति, अन्नानागाढयोगा निक्षिप्यन्ते नियमात् आगाढान् न निक्षिपन्ति, न पठन्तीति । के च पुनस्ते महामहाः ?, उच्यन्ते - आषाढी आषाढपूर्णिमा इह लाटान श्रावणपूर्णिमायां भवति, इन्द्रमह अश्वयुक्पूर्णिमायां भवति, कार्त्तिक इति कार्त्तिकपूर्णिमायामेव सुग्रीष्मकः - चैत्र पूर्णिमा, एतेऽन्त्यदिवसा गृहीताः आदिस्तु पुनर्यत्र यत्र देशे यतो दिवसात् महामहाः प्रवर्त्तन्ते ततो दिवसादारभ्य यावदन्त्यो दिवसस्तावत् स्वाध्यायो न कर्त्तव्यः, एतासामेव पूर्णिमानामनन्तरा याः कृष्णप्रतिपदश्वतस्रस्ता अपि वर्जिता इति । प्रतिषिद्धकाले कुर्वत इमे दोषाः ४ प्रतिक्र मणाध्य० पञ्चविधास्वाध्यायिकं ॥७३६ ॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy