________________
वगोत्ति संझप्पहा चंदप्पहा य जेणं जुगवं भवंति तेण जूवगो, सा य संझप्पहा चंदप्पभावरिया णिप्फिडंती न नजइ सुक्कपक्खपडिवगादिसु दिणेसु, संझाछेयए अणजमाणे कालवेलं न मुणंति तओ तिन्नि दिणे पाउसियं कालं न | गेहंति-तिसु दिणेसु पाउसियसुत्तपोरिसिं न करेंति त्ति गाथार्थः ॥ १३३५ ॥ केसिंचि हुंतिऽमोहाउ जूवओ ता य हुँति आइन्ना । जेसिं तु अणाइन्ना तेसिं किर पोरिसी तिन्नि ॥ १३३६ ॥
व्याख्या-जगस्स सुभासुभकम्मनिमित्तुप्पाओ अमोहो-आइच्चकिरणविकारजणिओ, आइच्चमुदयत्थमआयंतो(बो) किण्हसामो वा सगडुद्धिसंठिओ दंडो अमोहत्ति स एव जुवगो, सेसं कंठं ॥ १३३६ ॥ किं चान्यत्चंदिमसूरुवरागे निग्घाए गुंजिए अहोरत्तं । संझा चउ पाडिएया जं जहि सुगिम्हए नियमा ॥ १३३७॥
व्याख्या-चंदसूरूवरागो गहणं भन्नइ-एयं वक्खमाणं, साभ्रे निरभ्रे वा गगने व्यन्तरकृतो महागर्जितसमो ध्वनिनिर्घातः, तस्यैव वा विकारो गुञ्जावद्गुञ्जितो महाध्वनिगुञ्जितं । सामण्ण ओ एएसु चउसुवि अहोरत्तं सज्झाओ न कीरइ, निग्धायगुंजिएसु विसेसो-बितियदिणे जाव सा वेला णो अहोरत्तछेएण छिज्जइ जहा अन्नेसु असज्झाएसु, "संझा चउत्ति
१ यूपक इति सन्ध्याप्रभा चन्द्रप्रभा च येन युगपद् भवंतस्तेन यूपकः, सा च सन्ध्याममा चन्द्रप्रभावृता गच्छन्ती न ज्ञायते शुक्लपक्षप्रतिपदादिषु, दिनेषु, सन्ध्याच्छेदेऽज्ञायमाने कालवेलां न जानन्ति ततस्त्रीन् दिवसान् प्रादोषिकं कालं न गृहन्ति त्रिषु दिवसेषु प्रादोषिकसूत्रपौरुषीं न कुर्वन्तीति । जगतः शुभाशुभकर्म निमित्त उत्पातोऽमोघः-आदित्यकिरणविकारजनितः आदित्योद्गमनास्तमयने आताम्रः कृष्णश्यामो वा शकटोर्द्धिसंस्थितो दण्डोऽमोघ इति स एव यूपक इति, शेष कण्ठ्यं । चन्द्रसूर्योपरागो ग्रहणं भण्यते, एतत् वक्ष्यमाणं, सामान्यत एतेषु चतुर्वपि अहोरात्रं स्वाध्यायो न क्रियते, निर्घातगुञ्जितयोर्विशेषः-द्वितीयदिने यावत् सा वेला नाहोरात्रच्छेदेन छिद्यते यथाऽन्येष्वस्वाध्यायिके', 'सन्ध्याचतुष्क'मिति