SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ C आवश्यकहारिभद्रीया ॥७३५॥ RICALCASEAN काउस्सग्गं करेंति तेरसिमादीसु वा तिसु दिणेसु तो साभाविगे पडतेऽवि संवच्छरं सज्झायं करेति, अह उस्सग्गं नाप्रतिक. करेंति तो साभाविए य पडते सज्झायं न करेतित्ति गाथार्थः॥ १३३३ ॥ उप्पाएत्ति गयं, इदाणिं सादिवेत्ति दारं, तच्च-II | मणाध्य | गंधव्वदिसाविजुक्कगजिए जूअजक्खलित्ते । इकिक्क पोरिसी गजियं तु दो पोरसी हणइ ॥ १३३४ ॥ | पञ्चविधा_ व्याख्या-गंधर्व-नगरविउवणं, दिसादाहकरणं विजुभवणं उक्कापडणं गजियकरणं, जूवगो वक्खमाणलक्खणो, जक्खा- स्वाध्यायिक दित्तं-जक्खुद्दित्तं आगासे भवइ । तत्थ गंधवनगरं जक्खुद्दित्तं च एए नियमा दिबकया, सेसा भयणिज्जा, जेण फुडं न नजंति तेण तेसिं परिहारो, एए पुण गंधवाइया सवे एक्केकं पोरिसिं उवहणंति, गजियं तु दो पोरिसी उवहणइत्ति गाथार्थः ॥ १३३४ ॥ दिसिदाह छिन्नमूलो उक्त सरेहा पगासजुत्ता वा । संझाछेयावरणो उ जूवओ सुकि दिण तिनि ॥ १३३५ ॥ ___ व्याख्या-अन्यतमदिगन्तरविभागे महानगरप्रदीप्तमिवोद्योतः किन्तूपरि प्रकाशोऽधस्तादन्धकारः ईदृक् छिन्न-12 मूलो दिग्दाहः, उक्कालक्खणं-सदेहवण्णं रेहं करेंती जा पडइ सा उक्का, रेहविरहिया वा उज्जोयं करेंती पडइ सावि उक्का। कायोत्सर्ग कुर्वन्ति त्रयोदश्यादिष वा त्रिषु दिवसेष तदा स्वाभाविकयोः पततोरपि संवत्सर स्वाध्यायं कुर्वन्ति, अथोत्सगै न कुर्वन्ति तदा स्वाभाविकेत | ॥७३५॥ पतति स्वाध्यायं न करोति । औत्पातिकमिति गतं, इदानीं सादिव्यमिति द्वारं, तच्च-गान्धर्व नगरविकुर्वणं दिग्दाहकरणं विद्युद्भवनं उल्कापतनं गर्जितकरणं | यूपको-वक्ष्यमाणलक्षणः यक्षादीप्तं-यक्षोद्दीप्तमाकाशे भवति, तत्र गान्धर्वनगर यक्षोद्दीप्तं च एते नियमात् देवकृते, शेषाणि भजनीयानि, येन स्फुटं न ज्ञायन्ते तेन तेषां परिहारः । एते गान्धर्वादिकाः पुनः सर्वे एकैकां पौरुषीमुपतन्ति, गर्जितं तु वे पौरुप्यावुपहन्ति । उत्कालक्षणं-स्वदेहवर्णी रेखां कुर्वन्ती या पतति | सोल्का रेखाविरहिता बोद्योतं कुर्वन्ती पतति साप्युल्का ।
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy