SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ALSORROCARRORAN परिहारो-मंसरुहिरे अहोरत्तं सज्झाओ न कीरइ, अवसेसा पंसुमाइया जच्चिरं कालं पडंति तत्तियं कालं सुत्तं नंदिमाइयं | न पढंतित्ति गाथार्थः ॥ १३३१॥ पंसुरयुग्घायाण इमं वक्खाणं पंसू अचित्तरओ रयस्सिलाओ दिसा रउग्घाओ। तत्थ सवाए निव्वायए य सुत्तं परिहरंति ॥१३३२॥ ___ व्याख्या-धूमागारो आपंडुरो रओ अच्चित्तो य पंसू भणइ, महास्कन्धावारगमनसमुद्भूत इव विश्रसापरिणामतः समन्ताद्रेणुपतनं रजउद्घातो भण्यते, अहवा एस रओ उग्घाडउ पुण पंसुरिया भण्णइ । एएसु वायसहिएसु निवाएसु वा सुत्तपोरिसिं न करेतित्ति गाथार्थः॥१३३२ ॥ किं चान्यत्साभाविय तिनि दिणा सुगिम्हए निक्खिवंति जइ जोगं।तो तंमि पडतंमी करंति संवच्छरज्झायं ॥१३३३॥ व्याख्या-एए पंसुरउउग्धाया साभाविया हवेज्जा असाभाविया वा, तत्थ असम्भाविया जे णिग्घायभूमिकंपचं. दोपरागादिदिवसहिया, एरिसेसु असाभाविएसु कएवि उस्सग्गे न करेंति सज्झायं, 'सुगिम्हए'त्ति यदि पुण चित्तसुद्धपक्ख|दसमीए अवरण्हे जोगं निखिवंति दसमीओ परेण जाव पुण्णिमा एत्थंतरे तिण्णि दिणा उवरुवरि अचित्तरउग्घाडावणं परिहारः-मांसरुधिरयोरहोरात्रं स्वाध्यायो न क्रियते, अवशेषाः पाश्वादिका यावच्चिरं कालं पतन्ति तावन्तं कालं सूत्र-नन्द्या दिकं न पठन्तीति । पांशुरजउद्घातयोरिदं व्याख्यानं-धूमाकार आपाण्डुश्च रजः अचित्तश्च पांशु ण्यते अथवैष रज उदूवातस्तु पुनः पांशुरिका भण्यते, एतेषु वातसहितेषु निवातेषु वा सूत्रपौरुषी न करोतीति । एतौ पांशुरजउद्घातो स्वाभाविको भवेतामस्वाभाविको वा, तत्रास्वाभाविको यो निर्घातभूमिकम्पचन्द्रोपरागादिदिव्यसहितौ, ईशयोरस्वाभाविकयोः कृतेऽपि कायोत्सर्गे न कुर्वन्ति स्वाध्याय, सुग्रीष्मक इति यदि पुनश्चैत्र शुद्धपक्षदशम्या अपराह्ने योग निक्षिपन्ति दशमीतः परतः यावत् पूर्णिमा अत्रान्तरे तीन दिवसान उपर्युपरि अचित्तरजउद्घातनार्थं
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy