________________
ALSORROCARRORAN
परिहारो-मंसरुहिरे अहोरत्तं सज्झाओ न कीरइ, अवसेसा पंसुमाइया जच्चिरं कालं पडंति तत्तियं कालं सुत्तं नंदिमाइयं | न पढंतित्ति गाथार्थः ॥ १३३१॥ पंसुरयुग्घायाण इमं वक्खाणं
पंसू अचित्तरओ रयस्सिलाओ दिसा रउग्घाओ। तत्थ सवाए निव्वायए य सुत्तं परिहरंति ॥१३३२॥ ___ व्याख्या-धूमागारो आपंडुरो रओ अच्चित्तो य पंसू भणइ, महास्कन्धावारगमनसमुद्भूत इव विश्रसापरिणामतः समन्ताद्रेणुपतनं रजउद्घातो भण्यते, अहवा एस रओ उग्घाडउ पुण पंसुरिया भण्णइ । एएसु वायसहिएसु निवाएसु वा सुत्तपोरिसिं न करेतित्ति गाथार्थः॥१३३२ ॥ किं चान्यत्साभाविय तिनि दिणा सुगिम्हए निक्खिवंति जइ जोगं।तो तंमि पडतंमी करंति संवच्छरज्झायं ॥१३३३॥
व्याख्या-एए पंसुरउउग्धाया साभाविया हवेज्जा असाभाविया वा, तत्थ असम्भाविया जे णिग्घायभूमिकंपचं. दोपरागादिदिवसहिया, एरिसेसु असाभाविएसु कएवि उस्सग्गे न करेंति सज्झायं, 'सुगिम्हए'त्ति यदि पुण चित्तसुद्धपक्ख|दसमीए अवरण्हे जोगं निखिवंति दसमीओ परेण जाव पुण्णिमा एत्थंतरे तिण्णि दिणा उवरुवरि अचित्तरउग्घाडावणं
परिहारः-मांसरुधिरयोरहोरात्रं स्वाध्यायो न क्रियते, अवशेषाः पाश्वादिका यावच्चिरं कालं पतन्ति तावन्तं कालं सूत्र-नन्द्या दिकं न पठन्तीति । पांशुरजउद्घातयोरिदं व्याख्यानं-धूमाकार आपाण्डुश्च रजः अचित्तश्च पांशु ण्यते अथवैष रज उदूवातस्तु पुनः पांशुरिका भण्यते, एतेषु वातसहितेषु निवातेषु वा सूत्रपौरुषी न करोतीति । एतौ पांशुरजउद्घातो स्वाभाविको भवेतामस्वाभाविको वा, तत्रास्वाभाविको यो निर्घातभूमिकम्पचन्द्रोपरागादिदिव्यसहितौ, ईशयोरस्वाभाविकयोः कृतेऽपि कायोत्सर्गे न कुर्वन्ति स्वाध्याय, सुग्रीष्मक इति यदि पुनश्चैत्र शुद्धपक्षदशम्या अपराह्ने योग निक्षिपन्ति दशमीतः परतः यावत् पूर्णिमा अत्रान्तरे तीन दिवसान उपर्युपरि अचित्तरजउद्घातनार्थं