SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ जीया ॥७३४॥ सव्वं न करेति, अण्णे भणंति-बुब्बुयवरिसे बुब्बुयवज्जिए य अहोरत्ता पंच, फुसियवरिसे सत्त, अओ परं आउक्काय-४ ४ प्रतिक्रभाविए सवा चेट्ठा निरंभंतित्ति गाथार्थः॥ २१७ ॥ कहं ? मणाध्य वासत्ताणावरिया निकारण ठंति कजि जयणाए।हत्थत्थंगुलिसन्ना पुत्तावरिया व भासंति ॥ १३३०॥ पञ्चविधा स्वाध्यायिक __ व्याख्या-निक्कारणे वासाकप्प-कंबली(ता)ए पाउया निहुया सबभतरे चिट्ठति, अवस्सकायबे वत्तबे वा कज्जे इमा जयणा-हत्थेण भमुहादिअच्छिवियारेण अंगुलीए वा सन्नत्ति-इमं करेहित्ति, अह एवं णावगच्छइ, मुहपोत्तीयअंत-13 रियाए जयणाए भासंति, गिलाणादिकज्जे वासाकप्पपाउया गच्छंति त्ति ॥ १३३० ॥ संजमघाएत्ति दारं गयं । इयाणिं उप्पाएत्ति, तत्थपंसू अ मंसरुहिरे केससिलावुट्टि तह रउग्घाए । मंसरुहिरे अहोरत्त अवसेसे जचिरं सुत्तं ॥१३३१॥ व्याख्या-धूलीवरिसं मंसवरिसं रुहिरवरिसं 'केस'त्ति केसवरिसं करगादि सिलावरिसं रयुग्घायपडणं च, एएसिं इमो ॥७३४॥ १ सर्व न करोति, अन्ये भणन्ति-बुहुदवर्षे बुहुदवर्जिते च अहोरात्राणि पञ्च बिन्दुवर्षे सप्त, अतः परमकायभावितत्वात् सर्वाश्चेष्टा निरुणद्धि। कथं । निष्कारणे वर्षाकल्पः-कम्बलः तेन प्रावृता निभृताः सर्वाभ्यन्तरे तिष्ठन्ति, अवश्यकर्त्तव्ये अवश्यवक्तव्ये वा कार्ये इयं यतना-हस्तेन भ्रकुव्याद्यक्षिविकारेणाङ्गुल्या वा संज्ञयन्ति-इदं कुर्विति, अथैवं नावगच्छति मुखवत्रिकयाऽन्तरितया यतनया भाषन्ते, ग्लानादिकार्ये वर्षाकल्पप्रावृता गच्छन्तीति । संयमघातक इति द्वारं गतं । इदानीमात्पातिकमिति, तत्र धूलिवर्षों मासवर्षों रुधिरवर्षः केशेति केशवर्षः करकादिः शिलावर्षः रजउद्घातपतनं च, एतेषामयं
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy