SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ तिण्हपंचसत्तदिणपरओ सर्व आउकायभावियं भवइ ॥ १३२९ ॥ संजमघायस्स सबभेदाणं इमो चउबिहो परिहारो'दवे खेत्ते' पच्छद्धं, अस्य व्याख्यादव्वे तं चिय व्वं चित्ते जहियं तु जच्चिरं कालं । ठाणाइभास भावे मुत्तुं उस्सासउम्मेसे ॥२१७॥ (भा०) व्याख्या-दवओ तं चेव दवं महिया सच्चित्तरओ भिण्णवास वा परिहरिजइ। खेत्ते जहिं पडइत्ति-जहिं खेत्ते तंमहियाइ पडइ तहिं चेव परिहरिजइ, 'जच्चिरं कालन्ति पडणकालाओ आरब्भ जच्चिरं कालं भवति 'ठाणाइभास भावे'त्ति भावओ 'ठाणे'त्ति काउस्सग्गं न करेति, न य भासइ, आइसद्दाओ गमणपडिलेहणसज्झायादि न करेति, 'मोत्तुं उस्सासउम्मेसे'त्ति 'मोत्तुं' ति ण पडिसिझंति उस्सासादिया, अशक्यत्वात् जीवितव्याघातकत्वाच्च, शेषाः क्रियाः सर्वा र निषिध्यन्ते, एस उस्सग्गपरिहारो, आइण्णं पुण सच्चित्तरए तिण्णि भिण्णवासे तिणि पंच सत्त दिणा, अओ परं सज्झायादि है AAAAAAKAASAKARY त्रिपञ्चसप्तदिनेभ्यः परतः सर्व अकायभावितं भवति, संयमघातकानां सर्वभेदानामयं चतुर्विधः परिहारः-द्रव्यतस्तदेव द्रव्यं महिका सचित्तरजो भिनवर्षों वा परिह्रियते, क्षेत्रे यत्र पतति-यत्र क्षेत्रे तत् महिकादि पतति तत्रैव परिहियते, यावच्चिरं कालमिति पतनकालादारभ्य यावच्चिरं कालं भवति, स्थानादिभाषा भाव इति भावतः स्थानमिति कायोत्सर्ग न करोति, न च भाषते, आदिशब्दात् गमनप्रतिलेखनास्वाध्यायादि न करोति, मुक्त्वोच्छ्वासोन्मेषा-18 निति मुक्त्येति न प्रतिषिध्यन्ते उच्छासादयः । एष उत्सर्गपरिहारः, आचरणा पुनः सचित्तरजसि त्रीणि भिन्नवर्षे त्रीणि पञ्च सप्त दिनानि, अतः परं खाध्यायादि |* "खेत्ते जहिं पड जचिरं कालं" इत्यपि पुस्तकान्तरे। +"मोत्तं उस्सासउम्मेसं" इति पाठान्तरं ।
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy