SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ द्रीया ॥७३३॥ पडिलेहणादिकावि चेट्ठा कीरइ, इयरेसु चउसु असज्झाइएसु जहा ते चउरो पुरिसा रत्थाइसु चेव अणासाइणिज्जा तहा।४ प्रतिक्रतेसु सज्झाओ चेव न कीरइ, सेसा सवा चेठा कीरइ आवस्सगादि उक्कालियं च पढिजइ । महियाइतिविहस्स संजमोव मणाध्य घाइस्स इमं वक्खाणं पञ्चविधामहिया उ गन्भमासे सचित्तरओ अ ईसिआयंबो । वासे तिन्नि पयारा बुब्बुअ तव्वज फुसिए य ॥२१६॥(भा०) स्वाध्यायिक व्याख्या-'महिय'त्ति धूमिया, सा य कत्तियमग्गसिराइसु गब्भमासेसु हवइ, सा य पडणसमकालं चेव सुहुमत्तणओ सब आउकायभावियं करेति, तत्थ तत्कालसमयं चेव सबचेट्ठा निरंभंति, ववहारसञ्चित्तो पुढविकाओ अरण्णो वाउन्भूओ आगओ रओ भन्नइ, तस्स सचित्तलक्खणं वण्णओ ईसिं आयंबो दिसंतरे दीसइ, सोवि निरंतरपाएण तिण्हं-तिदिणाणं परओ सर्व पुढवीकायभावियं करेति, तत्रोत्पातशङ्कासंभवश्च । भिन्नवासं तिविहं-बुद्दादि, जत्थ वासे पडमाणे उदगे बुद्दा भवन्ति तं बुधुयवरिसं, तेहिं वज्जियं तवज, सुहुमफुसारेहिं पडमाणेहिं फुसियवरिसं, एतेसिं जहासंखं *MERECTORRORICA ॥७३३॥ प्रतिलेखनादिकाऽपि चेष्टा क्रियते, इतरेषु चतुर्यु अस्वाध्यायिकेषु यथा ते चत्वारः पुरुषा रथ्यादिष्वेवानाशातनीयास्तथा तेषु स्वाध्याय एव न क्रियते | शेषा सर्वा चेष्टा क्रियते भावश्यकादि उत्कालिकं च पठ्यते । महिकादित्रिविधस्य संयमोपघातिकस्येदं व्याख्यान-महिकेति धूमिका, सा च कार्तिकमार्गशिरआदिषु गर्भमासेषु भवति, सा च पतनसमकालमव सूक्ष्मत्वात् सर्वमकायभावितं करोति, तत्र तत्कालसमयमेव सर्वां चेष्टां निरुणद्धि, व्यवहारसचित्तः पृथ्वीकाय आरण्यं वायूद्धृतं आगतं रजो भण्यते, तस्य सचित्तलक्षणं वर्णत ईषदातानं दिगन्तरे दृश्यते, तदपि निरन्तरपातेन त्रिदिन्याः परतः सर्व पृथ्वीकायभावितं करोति । भिन्नवर्षः त्रिविधः, यत्र वर्षे पतति उदके बुहुदा भवन्ति स बुहुदवर्षः, तैवर्जितः तर्जः, सूक्ष्मैबिन्दुभिः पतद्भिः बिन्दुवर्षः। एतेषां यथासंख्य
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy