SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ जच्चिरं कालं 'सर्व'ति भावओ ठाणभासादि परिहरिजइ इति गाथासमुदायार्थः ॥ १३२७ ॥ अवयवार्थ तु भाष्यकारः स्वयमेव व्याचष्टे, इह पञ्चविधासज्झाइयस्स, तं कहं परिहरियवमिति ?, तप्पसाहगो इमो दिलुतोदुग्गाइतोसियनिवो पंचण्हं देइ इच्छियपयारं । गहिए य देइ मुलं जणस्स आहारवत्थाई ॥१३२८॥ * व्याख्या-एगस्स रण्णो पंच पुरिसा, ते बहुसमरलद्धविजया, अण्णया तेहिं अच्चंतविसमं दुग्गं गहियं, तेसिं तुट्ठो राया इच्छियं नगरे पयारं देइ, जं ते किंचि असणाइ वा वत्थाइगं च जणस्स गिहूति तस्स वेयणयं सवं राया पय-12 च्छइ इति गाथार्थः ॥ १३२८ ॥ &ाइकेण तोसियतरोगिहमगिहे तस्स सव्वहिं वियरे।रत्थाईसुचउण्हं एवं पढमं तु सव्वस्थ ॥ १३२९ ॥ ' व्याख्या-तेसिं पंचण्हं पुरिसाणं एगेण तोसिययरो तस्स गिहावणहाणेसु सवत्थ इच्छियपयारं पयच्छइ, जो एते दिण्णपयारे आसाएज्जा तस्स राया दंडं करेइ, एस दिहतो, इमो उवसंहारो-जहा पंच पुरिसा तहा पंचविहासज्झाइयं, जहा सो एगो अब्भहिततरो पुरिसो एवं पढम संजमोवघाइयं सर्व तत्थ ठाणासणादि, तंमि वट्टमाणे ण सज्झाओ नेव यावन्तं कालं (वा पतति ) सर्वमिति भावतः स्थानभाषादि परिहियते । इह पञ्चविधास्वाध्यायिकस्य, तत् कथं परिहर्त्तव्यमिति !, तत्प्रसाधकोऽयं रष्टान्तः-एकस्य राज्ञः पञ्च पुरुषाः, ते बहुसमरलब्धविजयाः, अन्पदा तैरत्यन्तविषमो दुर्गों गृहीतः, तेभ्यस्तुष्टो राजा ईप्सितं नगरे प्रचारं ददाति, यत्ते किञ्चिदशनादि वा वस्त्रादिकं वा जनस्य गृहन्ति तस्य वेतनं सर्व राजा प्रयच्छति । तेषां पञ्चानां पुरुषाणामेकेन तोषिततरः, तस्मै गृहापणस्थानेषु सर्वत्रेप्सितं प्रचार प्रयच्छति, य एतान् दत्तप्रचारान् आशातयेत् तस्य राजा दण्डं करोति, एष दृष्टान्तोऽयमुपसंहारः-यथा पञ्च पुरुषास्तथा पञ्चविधास्वाध्यायिकं, यथा, स एकोऽभ्यधिकतरः पुरुष एवं प्रथम संयमोपघातिकं सर्वै तन्त्र स्थानासनादि, तस्मिन् वर्तमाने न स्वाध्यायो नैव
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy