SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभ द्रीया ॥७३२॥ सेहंगति, जहा मेच्छो तहा असज्झाओ महिगादि, जहा रयणधणाइ तहा णाणादीणि महिगादीहि अविहीकारिणो हीरंति गाथार्थः ॥ १३२५ ॥ थोवावसेसपोरिसिमज्झयणं वावि जो कुणइ सो उ । णाणाइसाररहियस्स तस्स छलणा उ संसारो ॥ १३२६ ॥ व्याख्या – 'थोवावसेसपोरिसि' कालवेलत्ति जं भणियं होइ, एवं सो उत्ति संबंधो, अज्झयणं- पाठो अविसद्दाओ वक्खाणं वावि जो कुणइ आणादिलंघणे णाणाइसाररहियस्स तस्स छलणा उ संसारोत्ति - णाणादिवेफलत्तणओ चेव गाथार्थः ॥ १३२६ ॥ तत्राऽऽद्यद्वारावयवार्थप्रतिपादनायाह महिया यभिन्नवासे सच्चित्तरए य संजमे तिविहं । दव्वे खित्ते काले जहियं वा जचिरं सव्वं ॥ १३२७ ॥ व्याख्या- 'महिय'त्ति धूमिगा 'भिन्नवासे य'त्ति बुद्बुदादौ 'सचित्तरए'त्ति अरण्णे वाउयपुढविर एत्ति भणियं होइ, संजमघाइयं एवं तिविहं होइ, इमं च 'दद्वेत्ति तं चैव दवं महिगादि 'खेत्ते काले जहिं वे 'ति जहिं खेत्ते महिगादि पडइ १] षेधकमिति, यथा म्लेच्छस्तथाऽस्वाध्यायो महिकादिः, यथा रखधनादि तथा ज्ञानादीनि महिकादिभिरविधिकारिणो ह्रियन्ते । स्तोकावशेषा पौरुपीति कालबेलेति यद्भणितं भवति, एवं स त्वितिसम्बन्धः, अध्ययनं पाठः अपिशब्दात् व्याख्यानं वापि यः करोति आज्ञाथुलङ्घने ज्ञानादिसाररहितस्य तस्यछलना तु संसार इसि ज्ञानादेवैफल्यादेव । महिकेति धूमिका भिन्नवर्षमिति हुदादौ सति सचित्तं रज इति भरण्ये वातोद्भूतं पृथ्वीराज इति भणितं भवति, संयमघातकमेवं त्रिविधं भवति, इदं च द्रव्य इति तदेव द्रव्यं महिकादि क्षेत्रे काले यत्रैवेति-यत्र क्षेत्रे महिकादि पतति ४ प्रतिक्र मणाध्य० अस्वाध्यायिकनि० ॥७३२ ॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy