________________
तत्थ दिहतो, घोसणयमिच्छ इत्यादेर्गाथाशकलस्यार्थः कथानकादवसेय इति गाथासमुदायार्थः, अधुना गाथापश्चार्धावयवार्थप्रतिपादनायाहमिच्छभयघोसण निवे हियसेसा ते उ दंडिया रण्णा । एवं दुहओ दंडो सुरपच्छित्ते इह परे य॥१३२४ ॥ | व्याख्या-खिइपइट्ठियं णयरं, जियसत्तू राया, तेण सविसए घोसावियं जहा मेच्छो राया आगच्छइ, तो गामकूलणयराणि मोत्तुं समासन्ने दुग्गे ठायह, मा विणस्सिहिह, जे ठिया रणो वयणेण दुग्गादिसु ते ण विणवा, जे पुण ण ठिया ते मिच्छया(पाई)हि विलुत्ता, ते पुणो रण्णा आणाभंगो मम कओत्ति जंपि कपि हियसेसं तंपि दंडिया, एवमसज्झाए सज्झायं करेंतस्स उभओ दंडो, सुरत्ति देवया पछलइ पच्छित्तेत्ति-पायच्छित्तं च पावइ 'इह'त्ति इहलोए 'परे'त्ति परलोए जाणादि विफलत्ति गाथार्थः॥ १३२४ ॥ (१९५००) इमो दिहतोवणओराया इह तित्थयरो जाणवया साहू घोसणं सुत्तं । मेच्छो य असज्झाओ रयणधणाईच नाणाई ॥१३२५॥ । व्याख्या-जहा राया तहा तित्थयरो, जहा जाणवया तहा साहू, जहा घोसणं तहा सुत्तं-असज्झाइए सज्झायपडि
तत्र दृष्टान्तः । क्षितिप्रतिष्ठितं नगरं जितशत्रू राजा, तेन स्वविषये घोषितं यथा म्लेच्छो राजा आगच्छति ततो प्रामकूलनगरादीनि मुक्त्वा समासन्ने दुर्गे तिष्ठत, मा विनङ्गत, ये स्थिता राज्ञो वचनेन दुर्गादिषु तेन विनष्टाः, ये पुनर्न स्थितास्ते म्लेच्छपत्तिभिर्विलुप्ताः, ते पुना राज्ञा आज्ञाभङ्गो मम कृत इति प्रयदपि किमपि हृतशेष तदपि दण्डिताः, एवमस्वाध्यायिके स्वाध्यायं कुर्वत उभयतो दण्डः, सुर इति देवता प्रच्छलति, प्रायश्चित्तमिति प्रायश्चित्तं च प्राप्नोति,
इहेति इहलोके पर इति परलोके ज्ञानादीनि विफलानीति । अयं दृष्टान्तोपनयः यथा राजा तथा तीर्थकरो यथा जानपदास्तथा साधयो यथा घोषणं तथा सूत्रं अस्वाध्यायिके स्वाध्यायप्रति