________________
आवश्यक
हारिभ
द्रीया
॥७३१॥
ध्ययनकाल उक्त इति, अस्वाध्यायिके स्वाध्यायितं ॥ किमिदमस्वाध्यायिकमित्यनेन प्रस्तावेनाऽऽयाताऽस्वाध्यायिक निर्युक्तिरित्यस्यामेवाऽऽद्यद्वारगाथा -
असज्झाइयनिज्जुती बुच्छामी धीरपुरिसपण्णत्तं । जं नाऊण सुविहिया पवयणसारं उवलहंति ॥ १३२१ ॥ असज्झायं तु दुविहं आयसमुत्थं च परसमुत्थं च । जं तत्थ परसमुत्थं तं पंचविहं तु नायव्वं ॥ १३२२ ॥ व्याख्या - आ अध्ययनमाध्ययनमाध्यायः शोभन आध्यायः स्वाध्यायः स एव स्वाध्यायिकं न स्वाध्यायिकमस्वाध्यायिकं तत्कारणमपि च रुधिरादि कारणे कार्योपचारात अस्वाध्यायिकमुच्यते, तदस्वाध्यायिकं द्विविधं - द्विप्रकारं, मूलभेदापेक्षया द्विविधमेव, द्वैविध्यं प्रदर्शयति- 'आयसमुत्थं च परसमुत्थं च' आत्मनः समुत्थं- स्वत्रणोद्भवं रुधिरादि, चशब्दः स्वगतानेकभेदप्रदर्शकः, परसमुत्थं - संयमघातकादि, चः पूर्ववत्, तत्थ जं परसमुत्थं - परोद्भवं तं पञ्चविधं तु पञ्चप्रकारं 'मुणेयबं' ज्ञातव्यमिति गाथार्थः ॥ १३२१-१३२२ ॥ तत्र बहुवक्तव्यत्वात् परसमुत्थमेव पश्चविधमादावुपदर्शयति
संजमघाउवधाए सादिव्वे वुग्गहे य सारीरे । घोसणयमिच्छरण्णो कोई छलिओ पमाएणं ।। १३२३ ॥ व्याख्या—'संयमघातकं' संयमविनाशकमित्यर्थः, तच्च महिकादि, उत्पातेन निर्वृत्तमौत्पातिकं, तच्च पांशुपातादि, सह | दिव्यैः सादिव्यं तच्च गन्धर्वनगरादि दिव्यकृतं सदिव्यं वेत्यर्थः, व्युग्रहश्चेति व्युग्रहः - सङ्ग्रामः, असावप्यस्वाध्यायिक नि मित्तत्वात् तथोच्यते, शारीरं तिर्यग्मनुष्यपुद्गलादि, एयंमि पंचविहे असज्झाए सज्झायं करेंतस्स आय संजम विराहणा,
१ एतस्मिन् पञ्चविधेऽस्वाध्यायिके स्वाध्यायं कुर्वत आत्मसंयम विराधना,
४ प्रतिक्र
मणाध्य० अस्वाध्या
यिकनि०
॥७३१॥