SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ४|४प्रतिक मणा | परिष्ठापनासमितिः ॥६३९॥ व्याख्या-'एसो' इति अणंतरदारगाहादुयस्सऽत्यो कि ?-'दिसाविभागो णायचो' दिसिविभागो नाम अचित्तसंजयपरिहावणियविहिं पइ दिसिप्पदरिसणं संखेवेण दिसिपडिबजावणंति भणियं होइ, अहवा दिसिविभागो मूलदारगहणं, सेसदारोवलक्खणं चेयं दहवं, अचित्तसंजयपारिठावणियं पइ एसो दारविवेओ णायबोत्ति भणियं होइ, 'दुविहदबहरणं चे'ति दुविहदबं णाम पुवकालगहियं कुसाइ णायवमिति अणुवट्टए, 'वोसिरण ति संजयसरीरस्स परिठ्ठवणं 'अवलोयणं' बिइयदिणे निरिक्खणंति 'सुहासुहगइविसेसो यत्ति सुहासुहगतिविससो वंतराइसु उववायभेया यत्ति भणियं होइ, एसा अचित्तसंजयपारिद्वावणिया भणिया, इयाणिं असंजयमणुस्साणं भण्णइ, तत्थ गाहा अस्संजयमणुएहिं जा सा दुविहा य आणुपुवीए । सच्चित्तेहिं सुबिहिया ! अञ्चित्तेहिं च नायबा ॥ ६६ ॥ इयं निगदसिद्धैव, तत्थ सचित्तेहिं भण्णइ, कहं पुण तीए संभवोत्ति ?, आह कप्पगरूयस्स उ बोसिरणं संजयाण वसहीए । उदयपह बहुसमागम विपजहालोयणं कुजा ॥ ६ ॥ ॥३९॥ १ अनन्तरगाथाद्विकस्यार्थः, किं ?, 'दिग्विभागो ज्ञातव्यः' दिग्विभागो नामाचित्तसंयतपारिष्ठापनिकीविधि प्रति दिनदर्शनं संक्षेपेण दिप्रतिपाद नमिति भणितं भवति, अथवा दिग्विभाग इति मूलद्वारग्रहणं, शेषद्वारोपलक्षणं चैतत् द्रष्टव्यं, अचित्तसंयतपारिष्ठापनिकी प्रति एष द्वारविवेको ज्ञातव्य 5 Cइति भणितं भवति, द्विविधतव्यहरणं चेति द्विविधगव्यं नाम पूर्वकालगृहीतं कुशादि ज्ञातव्यमिति अनुवर्तते, ग्युत्सर्जनमिति संयतशरीरस्य परिष्ठापनं, अव लोकनं द्वितीय दिवसे निरीक्षणमिति शुभाशुभगति बिशेषो व्यन्तरादिपूपपातभेदाश्चेति भणितं भवति । एषाऽचित्तसंयतपारिष्ठापनिकी भणिता, इदानीमसंयतमनुष्याणां भव्यते, तत्र गाथा-तत्र सचित्तैर्भण्यते, कथं पुनस्तस्याः संभव इति ?, आह. SOCCASEX
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy