________________
दिसं सुभिक्खं सुहविहारं च वदंति, अह तत्थेव संविक्खियं अक्खुयं ताहे तंमि देसे सिवं सुभिक्खं सुहविहारं च भवइ, जइदिवसे अच्छइ तइवरिसाणि सुभिक्ख, एयं सुहासुहं, इयाणिं ववहारओ गई भणामि
स्थय करणे विमाणिओ जोइसिभ वाणमंतर समंमि । गड्डाए भवणवासी एस गई से समासेण ॥ ६३ ॥ निगदसिद्धैव, व्याख्यातं द्वारगाथाद्वयं, साम्प्रतं तस्मिन्नेव द्वारगाथाद्वितये यो विधिरुक्तः स सर्वः क्व कर्तव्यः क्व वा न कर्तव्य इति प्रतिपादयन्नाह -
एसा उ विही सवा कायया सिवंमि जो जहिं वसद्द । असिवे खमण विवट्ठी काउस्सगं च वज्जेजा ॥ ६४ ॥
व्याख्या- 'एसे 'ति अणंतरवक्खायविही मेरा सीमा आयरणा इति एगठ्ठा, 'कायद्या' करेयवा तुशब्दोऽवधारणे ववहियसंबंधओ कायवो एवं, कंमि ? 'सिवंमि'त्ति प्रान्तदेवताकृतोपसर्गवर्जिते काले 'जो' साहू 'जहिं' खेत्ते वसई, असिवे कहं ? असिवे खमणं विवज्जइ, किं पुण ?, जोगविवड्डी कीरइ, 'काउस्सग्गं च वज्जेज्जा' काउस्सग्गो य न कीरइ ॥ साम्प्रतमुक्तार्थोपसंहारार्थं गाथामाह
एसो दिसाविभागो नायश्वो दुविहदश्वहरणं च । वोसिरणं अवलोयण सुहासुहगईविलेसो य ॥ ६५ ॥
१ तस्यां दिशि सुभिक्षं सुखविहारञ्च वदन्ति, यदि तत्रैव तत्, कृष्टं अक्षुण्णं तदा तस्मिन् देशे शिवं सुभिक्षं सुख बिहारश्च भवति, यतिदिवसान् तिष्ठति ततिवर्षाणि सुभिक्षं, एतत् शुभाशुभं, इदानीं व्यवहारतो गतिं भणामि - अनन्तरो व्याख्यातविधिः मर्यादा सीमा आचरणेत्येकार्थाः कर्त्तव्या, व्यवहितः संबन्धः कर्त्तव्य एवं कस्मिन् ? - यः साधुर्यत्र क्षेत्रे वसति, अशिवे कथं ? - अशिवे क्षपणं विवर्ज्यंते, किंपुनः ?, योगविवृद्धिः क्रियते, 'कायोत्सर्गे च वर्जयेत्' कायोत्सर्गश्च न क्रियते ।