SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया SAUR ४ प्रतिक्रमणा० परिष्ठापनासमितिः ॥६३८॥ सण्णायगा वा से अत्थि, तेसिं अधितित्ति कीरइ, 'सेसेसु नत्थि खमणं' सेसेसु साहुसु न कीरइ खमणं, णेव असज्झाइयं होइ, सज्झाओवि कीरइत्ति भणिय, एवं ताव सिवे, असिवे खमणं नत्थि जोगवुड्डी कीरइ, काउस्सग्गो अविहिविगिंचणियाए ण कीरइ, पडिस्सए मुहत्तयं संचिक्खाविजइ जाव उवउत्तो, तत्थ अहाजायं न कीरइ, तत्थ जेण संथारएण णीणिओ सो विकरणो कीरइ, जइ न करेंति असमाचारी पवडइ, अहिगरणं आणेज वा देवया पंता तम्हा विकरणो कायबो, खमणासज्झाइगदारा गया, अवलोयणेत्ति दारं भवरजुयस्स तत्तो सुत्तत्थविसारएहिं थिरएहिं । अवलोयण कायचा सुहासुहगइनिमित्तहा ॥ ६॥ जं दिसि विकद्वियं खलु सरीरयं अक्खुयं तु संविखे । तं दिसि सिवं वयंती सुत्तस्थविसारया धीरा ॥ १२ ॥ एएसिं वक्खाणं-'अवरुज (रज) यस्स'त्ति बिइयदिशूमि अवलोयणं च कायचं, सुहासुहजाणणत्थं गइजाणणत्थं च, तं पुण कस्स घेप्पइ ?-आयरियस्स महिड्डियस्स भत्तपच्चक्खाइयस्स अण्णो वा जो महातवस्सी, जं दिसं तं सरीरं कट्ठियं तं P सज्ञातीया वा तस्य सन्ति, तेषामतिरिति क्रियते, 'शेषेषु नास्ति क्षपणं' शेषेसु साधुषु न क्रियते क्षपणं, नैवास्वाध्यायिक भवति, स्वाध्यायोऽपि क्रियते इति भणितं, एवं तावत् शिवे, अशिये क्षपणं नास्ति योगवृद्धिः क्रियते, कायोत्सर्गोऽविधिपारिष्ठापनिक्य न क्रियते, प्रतिश्श्रये मुहूर्त प्रतीक्ष्यते यावदुपयुक्तः, तत्र यथाजातं न क्रियते, तत्र येन संस्तारकेण निष्काशितः सोऽविकल्प्यः क्रियते, यदि न कुर्वन्ति असामाचारी प्रवर्धते, अधिकरणमानयेद्वा देवता प्रान्ता, तस्माद्विकरणः कर्तव्यः, क्षपणास्वाध्यायद्वारे गते, अवलोकनमिति द्वारं, एतयोख्यिानं-द्वितीयदिनेऽवलोकनं च कर्त्तव्यं शुभाशुभज्ञानार्थ गतिज्ञानार्थ च, तत् पुनः कस्य गृह्यते ?, आचार्यस्य महर्धिकस्य प्रत्याख्यातभक्तस्य अन्यो वा यो महातपस्वी, यस्यां दिशि तच्छरीरक कृष्टं ASCOMS ॥६३८॥ CO
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy