________________
आवश्यकहारिभद्रीया
SAUR
४ प्रतिक्रमणा० परिष्ठापनासमितिः
॥६३८॥
सण्णायगा वा से अत्थि, तेसिं अधितित्ति कीरइ, 'सेसेसु नत्थि खमणं' सेसेसु साहुसु न कीरइ खमणं, णेव असज्झाइयं होइ, सज्झाओवि कीरइत्ति भणिय, एवं ताव सिवे, असिवे खमणं नत्थि जोगवुड्डी कीरइ, काउस्सग्गो अविहिविगिंचणियाए ण कीरइ, पडिस्सए मुहत्तयं संचिक्खाविजइ जाव उवउत्तो, तत्थ अहाजायं न कीरइ, तत्थ जेण संथारएण णीणिओ सो विकरणो कीरइ, जइ न करेंति असमाचारी पवडइ, अहिगरणं आणेज वा देवया पंता तम्हा विकरणो कायबो, खमणासज्झाइगदारा गया, अवलोयणेत्ति दारं
भवरजुयस्स तत्तो सुत्तत्थविसारएहिं थिरएहिं । अवलोयण कायचा सुहासुहगइनिमित्तहा ॥ ६॥
जं दिसि विकद्वियं खलु सरीरयं अक्खुयं तु संविखे । तं दिसि सिवं वयंती सुत्तस्थविसारया धीरा ॥ १२ ॥ एएसिं वक्खाणं-'अवरुज (रज) यस्स'त्ति बिइयदिशूमि अवलोयणं च कायचं, सुहासुहजाणणत्थं गइजाणणत्थं च, तं पुण कस्स घेप्पइ ?-आयरियस्स महिड्डियस्स भत्तपच्चक्खाइयस्स अण्णो वा जो महातवस्सी, जं दिसं तं सरीरं कट्ठियं तं
P
सज्ञातीया वा तस्य सन्ति, तेषामतिरिति क्रियते, 'शेषेषु नास्ति क्षपणं' शेषेसु साधुषु न क्रियते क्षपणं, नैवास्वाध्यायिक भवति, स्वाध्यायोऽपि क्रियते इति भणितं, एवं तावत् शिवे, अशिये क्षपणं नास्ति योगवृद्धिः क्रियते, कायोत्सर्गोऽविधिपारिष्ठापनिक्य न क्रियते, प्रतिश्श्रये मुहूर्त प्रतीक्ष्यते यावदुपयुक्तः, तत्र यथाजातं न क्रियते, तत्र येन संस्तारकेण निष्काशितः सोऽविकल्प्यः क्रियते, यदि न कुर्वन्ति असामाचारी प्रवर्धते, अधिकरणमानयेद्वा देवता प्रान्ता, तस्माद्विकरणः कर्तव्यः, क्षपणास्वाध्यायद्वारे गते, अवलोकनमिति द्वारं, एतयोख्यिानं-द्वितीयदिनेऽवलोकनं च कर्त्तव्यं शुभाशुभज्ञानार्थ गतिज्ञानार्थ च, तत् पुनः कस्य गृह्यते ?, आचार्यस्य महर्धिकस्य प्रत्याख्यातभक्तस्य अन्यो वा यो महातपस्वी, यस्यां दिशि तच्छरीरक कृष्टं
ASCOMS
॥६३८॥
CO