________________
उहाणाई दोसा उ होंति तत्थेव काउसग्गमि । आगम्मुवस्सयं गुरुसगासे विहीएँ उस्सग्गो ॥ ५५ ॥ 1 इमीए वक्खाणं-कोइ भणेज्जा-तत्थेव किमिति काउस्सग्गो न कीरइ?, भण्णंति-उठाणाई दोसा हवंति, तओ आगम्म चेइहरं गच्छंति, चेइयाई वंदित्ता संतिनिमित्तं अजियसंतित्थयं पढंति, तिण्णि वा थुइओ परिहायमाणाओ कड्डिजति, तओ आगंतुं आयरियसगासे अविहिपारिठ्ठावणियाए काउस्सग्गो कीरइ, एतावान् वृद्धसम्प्रदायः, आयरणा पुण ओमच्छगरयहरणेण गमणागमणं किर आलोइजइ, तओ जाव इरिया पडिक्कमिजइ तओ चेइयाई वंदित्तेत्यादि सिवे विही, असिवे न कीरइ, जो पडिस्सए अच्छइ सो उच्चारपासवणखेलमत्तगे विगिंचइ वसहिं पमजइत्ति काउस्सग्गदारं गयं, इयाणं खमणासज्झायस्स दारा भण्णंति
खमणे य असज्झाए राइणिय महाणिणाय नियगा वा । सेसेसु नत्थि खमणं नेव असज्झाइयं होइ ॥ ६ ॥ व्याख्या-क्षपणं अस्वाध्यायश्च जइ 'राइणिओ'त्ति आयरिओत्ति 'महाणिणाओ'त्ति महाजणणाओ नियगा वा
१ अस्या व्याख्यानं-कश्चिद् भणेतू-तत्रैव किमिति कायोत्सर्गों न क्रियते ?, भण्यते-उत्थानादयो दोषा भवन्ति, तत आगम्य चैत्यगृहं गच्छन्ति, चैत्यानि | वन्दित्वा शान्तिनिमित्तम जितशान्तिस्तवं पठन्ति, तिस्रो वा स्तुतीः परिहीयमानाः कथयन्ति, तत आगत्याचार्यसकाशेऽविधिपरिष्ठापनिक्य कायोत्सर्गः क्रियते, आचरणा पुनरुन्मस्तकरजोहरणेन गमनागमनं किलालोच्यते, ततो यावदीर्या प्रतिक्रम्यते ततश्चैत्यानि वन्दित्वेत्यादि शिवे विधिः, अशिवे न क्रियते, यः प्रतिश्रये तिष्ठति स उच्चारप्रश्रवणश्लेष्ममात्रकाणि शोधयति वसतिं प्रमार्जयति इति कायोत्सर्गद्वारं गतं, इदानी क्षपणास्वाध्याययोरे भण्येते-यदि रात्रिक इति आचार्य इति महानिनाद इति महाजनज्ञातो निजका वा.