SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीया ॥६३७॥ इमीए वक्खाणं-जइ बहिया असिवाईहिं कारणेहिं न निग्गच्छंति ताहे तत्थेव वसंता जोगवुद्धि करेंति, नमोकारइत्ता प्रतिक्र. पोरिसिं करेंति, पोरिसित्ता पुरिम९, सइ सामत्थे आयंबिलं पारेइ, असइ निबीयं, असमत्थो जइ तो एक्कासणयं, एवं | मणा० | सबिइयं, पुरिमट्ठतित्ता चउत्थं, चउत्थइत्ता छह, एवं विभासा । उहाणेत्ति गयं, इयाणिं णामगहणेत्ति दारं |परिष्ठापगिण्हइ णाम एगस्स दोण्हमहवावि होज सञ्चेसि । खिप्पं तु लोयकरणं परिण्णगणभेयबारसमं ॥ ५७ ॥ नासमितिः इमीए वक्खाणं-जावइयाणं णामं गेण्हइ तावइयाणं खिप्पं लोयकरणं 'परिणीति बारसमं च दिजइ, अतरंतस्स दसम 3 | अट्ठमं छठं च उत्थाइ वा, गणभेओ य कीरइ, ते गणाओ य णिन्ति ।णामग्गहणेत्ति दारं गयं, इयाणि पयाहिणेत्ति दारं जो जहियं सो तत्तो नियत्तइ पयाहिणं न कायचं । उट्ठाणाई दोसा विराहणा बालवुहाई ॥ ५८ ॥ इमीए वक्खाणं-परिहवेत्ता जो जओ सो तओ चेव नियत्तति, पयाहिणं न करेइ, जइ करिति उठेइ विराहणा बालवुड्डाईणं, जओ सो जदहिमुहो ठविओ तओ चेव धावइ ।पयाहिणेत्ति पयं गयं, इयाणिं काउस्सग्गकरणेत्ति दारं गाहा १ अस्या व्याख्यानं-यदि बहिरशिवादिभिः कारणैर्न निर्गच्छन्ति तदा तत्रैव वसन्तो योगवृद्धिं कुर्वन्ति, नमस्कारीयाः पौरुषीं कुर्वन्ति, पौरुषीयाः पुरि|माधं, सति सामर्थे आचामाम्लं पारयति, असति निर्विकृतिक, असमर्थों यदि तदैकाशनकं, एवं सद्वितीयं, पूर्वांधायाश्चतुर्थे, चतुर्थीयाः षष्ठं, एवं विभाषा । ॥६३७॥ उस्थानमिति गतं, इदानीं नामग्रहणमिति द्वारं,-अस्या व्याख्यानं-यावतां नाम गृह्णाति तावतां क्षिप्रं लोचकरणं 'परिज्ञा' मिति द्वादशमश्च दीयते, अशक्नुवतो | दशमोऽष्टमः षष्ठः चतुर्थादिा, गणभेदश्च क्रियते, ते गणाच निर्यान्ति । नामग्रहणमिति द्वारं गतं, इदानी प्रदक्षिणेति द्वार-अस्या व्याख्यानं-परिष्टाप्य यो यत्र | स तत एव निवर्तते प्रदक्षिणां न करोति, यदि कुर्वन्युत्तिष्ठति विराधना बालवृद्धादीना, यतः स यदभिमुखः स्थापितस्तत एव धावति । प्रदक्षिणेति पदं गतं, | इदानीं कायोत्सर्गकरणमिति द्वारं गाथा. २-ALASAHARSASASCARSA
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy