SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ निसीहियाए उढेइ रज मोत्तवं, एवं ता निजंतस्स विही, तमि परिठविए गीयत्था एगपास मुहुत्तं संविखंति, कयावि परिहविओवि उडेजा, तत्थ निसीहियाए जइ उठेइ तत्थेव पडिओ उवस्सओ मोत्तबो, निसीहियाए उजाणस्स य अंतरा दू जइ पडइ निवेसणं मोत्तवं, उजाणे पडइ साही मोत्तवा, उज्जाणस्स गामस्स य अंतरा जइ पडइ गामद्धं मोत्तवं, गामदारे पडइ गामो मोत्तवो, गाममज्झे पडइ मंडलं मोत्तवं, साहीए पडइ कंडो मोत्तबो, निवेसणे पडइ देसो मोत्तबो, वसहीए पडइ रजं मोत्तबं, तथा चाह भाष्यकार:|वचंते जो उ कमो कलेवर पवेसणंमि वोच्चत्थो । णवरं पुण णाणत्तं गामदारंमि बोद्धव्वं ॥२०६॥ (भा०)॥ ___ अत्र विपर्यस्तक्रमेऽङ्गीकृते तुल्यतैव नानात्वं, तथा च निर्गमनेऽपि ग्रामद्वारोत्थाने ग्रामपरित्याग उक्तः, इहापि स| एवेति तुल्यता, निजूढो जइ बिइयं वारं एत्ति दो रजाणि मोत्तवाणि, तइयाए तिण्णि रज्जाणि, तेण परं बहुसोऽवि वारे पविसंते तिण्णि चेव रज्जाणि मोत्तवाणि असिवाइकारणेहिं तत्थ वसंताण जस्स जो उ तवो । अभिगहियाणभिगहिओ सा तस्स उ जोगपरिवुड्डी ॥५६॥ नैषेधिक्यामुत्तिष्ठति राज्यं मोक्तव्यं, एवं तावत् नीयमाने विधिः, तस्मिन् परिष्ठापिते गीतार्था एकपाधै मुहूर्त प्रतीक्षन्ते, कदाचित् परिष्ठापितोऽप्युत्तिछेत् , तत्र नैषेधिक्यामुत्तिष्ठति यदि तत्रैव पतित उपाश्रयो मोक्तव्यः, नैपेधिक्या उद्यानस्य चान्तरा यदि पतति निवेशनं मोक्तव्यं, उद्याने पतति शाखा (पाटको) मोक्तव्याः, उद्यानस्य ग्रामस्य चान्तरा यदि पतति नामा मोक्तव्यं, ग्रामद्वारे पतति ग्रामो मोक्तव्यः, ग्राममध्ये पतति मण्डलं मोक्तव्यं, शाखायां पतति काण्डं मोक्तव्यं, निवेशने पतति देशो मोक्तव्यः, वसती पतति राज्यं मोक्तव्यं । नियूढो यदि द्वितीयमपि वारमायाति द्वे राज्ये मोक्तब्ये तृतीयस्यां | ब्रीणि राज्यानि, ततः परं बहुशोऽपि वारा प्रविशति त्रीपयेव राज्यानि मोक्तव्यानि.
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy