________________
आवश्यकहारिभ
द्रीया
वा गच्छेज्ज, जहा उजेणयस्स तवणियलिंगेणं कालगयस्स मिच्छत्तं जायं तपण्णियपरिसेवणाए, पच्छा आयरिएहिं पडिबोहिओ, जस्स वा गामस्स सगासे परिविओ सो गामो कालेण पडिवरं दवाविजइ दंडिएण, एए दोसा जम्हा अचिन्धकरणे । उवगरणेत्ति दारं गयं, इयाणि उहाणेत्ति दारं, तत्थ गाहाओ
वसहि निवेसण साही गाममज्झे य गामदारे य । अंतरउजाणंतर निसीहिया उहिए वोच्छं ॥ ५४ ॥
वसहिनिवेसणसाही गामद्धं चेव गाम मोत्तव्बो । मंडलकंडुइसे निसीहिया चेव रजं तु ॥ ५५ ॥ इमीणं वक्खाणं-कलेवरं नीणेजमाणं वसहीए चेव उठेइ वसही मोत्तवा, निवेसणे उठेइ निवेसणं मोत्तवं, निर्वसणंति | एगद्दारं वइपरिक्खित्तं अणेगघरं फलिहियं, साहीए उढेइ साही मोत्तवा, साही घराण पंती, गाममझे उठेइ गामद्धं |मोत्तवं, गामदारे उहेइ गामो मोत्तबो, गामस्स उजाणस्स य अंतरा उहेइ मंडलं मोतबं, मंडलंति विसयमंडलं, उजाणे | उहेइ कंडं मोत्तवं, कंडंति देसखंडं मंडलाओ महल्लतरं भण्णइ, उजाणस्स य निसीहियाए य अंतरा उठेइ देसो मोत्तबो,
४प्रतिक्रमणाध्य. अचित्तसंयतमनुव्यपारि०
॥६३६॥
वा गच्छेत् , यथोजयिनीकस्य तच्चण्णिक (तद्वर्णिक) लिङ्गेन कालगतस्य मिथ्यात्वं जातं तच्चनिकपरिषेवणया, पश्चादाचायः प्रतिबोधितः, यस्य वा ग्रामस्य सकाशे परिष्ठापितः स ग्रामः कालेन प्रतिवैरं दाप्यते दण्डिकेन, एते दोषा यस्मादचिह्नकरणे । उपकरणमिति द्वारं गतं, इदानीमुत्थानमिति द्वारं, तत्र गाथे-अनयोर्व्याख्यानं-कलेवरं निष्काश्यमानं वसतावेवोत्तिष्ठति वसतिर्मोक्तव्या, निवेशने उत्तिष्ठति निवेशनं मोक्तव्यं निवेशनमिति एकद्वारा |वृतिपरिक्षिप्ताऽनेकगृह फलहिका, पाटके उत्तिष्ठति पाटको मोक्तव्यः, पाटको (शाखा) गृहाणां पतिः, ग्राममध्ये उत्तिष्ठति ग्रामाधैं मोक्तव्यं, ग्रामद्वारे उत्तिएति ग्रामो मोक्तव्यः, ग्रामस्योद्यानस्य चान्तरोत्तिष्ठति मण्डलं मोक्तव्यं, मण्डलमिति विषयमण्डलं (देशस्य लघुतमो विभागः), उद्याने उत्तिष्ठति काण्ड (लघुतरो भागः) मोक्तव्यं, काण्डमिति देशखण्डं मण्डलावृहत्तरं भण्यते, उद्यानस्य नैपेधिक्याश्चान्तरोत्तिष्ठति देशो (लघु) मोक्तव्यः.