SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ व्याख्या-जत्थ तणा न विजंति तत्थ चुण्णेहिं नागकेसरेहिं वा अवोच्छिन्नाए धाराए ककारो कायबो हेट्ठा य तकारो बंधेयबो, असइ चुण्णाणं केसराणं वा पलेवयाईहिंवि किरइ । तणत्ति दारं गयं, इयाणिं सीसत्ति दारं, तत्थ जाए दिसाऍ गामो तत्तो सीसं तु होइ कायचं । उहॅतरक्खणहा एस विही से समासेणं ॥ ५२॥ ___ इमीए वक्खाणं-जाए दिसाए गामो परिडविजंतस्स तओ सीसं कायवं, पडिस्सयाओऽवि णीणंतेहिं पुर्व पाया णीणेयबा| पच्छा सीसं, किंनिमित्तं-१, “उठेतरक्खणहा' जओ उद्देइ तओ चेव गच्छइ सपडिहुत्ते गच्छंते अमंगलंतिकट्ठ । सीसत्ति दारं, इयाणि उवगरणेत्ति दारं चिण्हहा उबगरणं दोसा उ भवे अचिंधकरणंमि । मिच्छत्त सो व राया व कुणइ गामाण वहकरणं ॥ ५३॥ इमीए वक्खाणं-परिहाविजंते अहाजायमुवगरणं ठवेयवं-मुहपोत्तिया रयहरणं चोलपट्टओ य, जइ एवं न ठवेंति असमाचारी आणाविराहणा, तत्थ दिढे जणेण दंडिओ सोचा कुविओ कोवि उद्दविओत्ति गामवणं करेज मिच्छत्तं १ यत्र तृणानि न विद्यन्ते तत्र चूर्णेनागकेशरवाऽन्युच्छिन्नया धारया ककारः कर्त्तव्यः अधस्ताच्च तकारो बग्यः, असत्सु चूर्णेषु के शरेषु वा प्रलेपादि-४ भिरपि क्रियते । तृणानीति द्वारं गतं, इदानी पीमिति द्वार, तत्र-अस्या व्याख्यान-यस्यां दिशि प्रामः परिठापयतस्तस्यां शीर्ष कर्त्तव्यं, प्रतिश्रयादपि नीयमान: पूर्व पादौ निष्काशयितव्यौ पश्चाच्छी, किंनिमित्तं ?, उत्तिष्ठतो रक्षार्थ, यत उत्तिष्ठति तत एव गच्छति सप्रतिपक्षे (परावृत्य ) गच्छत्य मझलमितिकृत्वा । शीर्षमिति द्वारं, इदानीमुपकरणमिति द्वार, अस्या व्याख्यानं-परिष्ठाध्यमाने यथाजातमुपकरण स्थाप्यं मुखवत्रिका रजोहरणं चोलपट्टकच, ययेवं न स्थापयन्ति असामाचारी आज्ञाविराधना, तत्र दृष्टे जनेन दण्डिकः श्रुत्वा कुपितः कोऽपयुपदावित इति ग्रामवधं कुर्यात् मिथ्यात्वं
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy