________________
व्याख्या-जत्थ तणा न विजंति तत्थ चुण्णेहिं नागकेसरेहिं वा अवोच्छिन्नाए धाराए ककारो कायबो हेट्ठा य तकारो बंधेयबो, असइ चुण्णाणं केसराणं वा पलेवयाईहिंवि किरइ । तणत्ति दारं गयं, इयाणिं सीसत्ति दारं, तत्थ
जाए दिसाऍ गामो तत्तो सीसं तु होइ कायचं । उहॅतरक्खणहा एस विही से समासेणं ॥ ५२॥ ___ इमीए वक्खाणं-जाए दिसाए गामो परिडविजंतस्स तओ सीसं कायवं, पडिस्सयाओऽवि णीणंतेहिं पुर्व पाया णीणेयबा| पच्छा सीसं, किंनिमित्तं-१, “उठेतरक्खणहा' जओ उद्देइ तओ चेव गच्छइ सपडिहुत्ते गच्छंते अमंगलंतिकट्ठ । सीसत्ति दारं, इयाणि उवगरणेत्ति दारं
चिण्हहा उबगरणं दोसा उ भवे अचिंधकरणंमि । मिच्छत्त सो व राया व कुणइ गामाण वहकरणं ॥ ५३॥ इमीए वक्खाणं-परिहाविजंते अहाजायमुवगरणं ठवेयवं-मुहपोत्तिया रयहरणं चोलपट्टओ य, जइ एवं न ठवेंति असमाचारी आणाविराहणा, तत्थ दिढे जणेण दंडिओ सोचा कुविओ कोवि उद्दविओत्ति गामवणं करेज मिच्छत्तं
१ यत्र तृणानि न विद्यन्ते तत्र चूर्णेनागकेशरवाऽन्युच्छिन्नया धारया ककारः कर्त्तव्यः अधस्ताच्च तकारो बग्यः, असत्सु चूर्णेषु के शरेषु वा प्रलेपादि-४ भिरपि क्रियते । तृणानीति द्वारं गतं, इदानी पीमिति द्वार, तत्र-अस्या व्याख्यान-यस्यां दिशि प्रामः परिठापयतस्तस्यां शीर्ष कर्त्तव्यं, प्रतिश्रयादपि नीयमान: पूर्व पादौ निष्काशयितव्यौ पश्चाच्छी, किंनिमित्तं ?, उत्तिष्ठतो रक्षार्थ, यत उत्तिष्ठति तत एव गच्छति सप्रतिपक्षे (परावृत्य ) गच्छत्य मझलमितिकृत्वा । शीर्षमिति द्वारं, इदानीमुपकरणमिति द्वार, अस्या व्याख्यानं-परिष्ठाध्यमाने यथाजातमुपकरण स्थाप्यं मुखवत्रिका रजोहरणं चोलपट्टकच, ययेवं न स्थापयन्ति असामाचारी आज्ञाविराधना, तत्र दृष्टे जनेन दण्डिकः श्रुत्वा कुपितः कोऽपयुपदावित इति ग्रामवधं कुर्यात् मिथ्यात्वं