________________
आवश्यकहारिभ
द्रीया
४ प्रतिक्रम
णाध्य. अचित्तसंयतमनु प्यपारि०
॥६३५॥
भमिऊण पयाहिणं अकरेंतेहिं उवागच्छियवं, जइ तेणेव मग्गेण नियत्तंति तो असमायारी, कयाइ उढेजा, सो य जओ चव उठेइ तओ चेव पहावेइ, पच्छा जओ चेव उठेइ तओ चेव पहावेइ, जओ गामो तओ पहावेजा, तम्हा भमिऊण जओ थंडिलं उवहारियं तत्थ गंतबं, न तेणेव पहेणं, नियत्तणित्ति दारं
कुसमुट्ठी एगाए अवोच्छिण्णाइ एत्थ धाराए । संथारं संथरेजा सच्चस्थ समो उ कायबो॥१८॥ व्याख्या-जाहे थंडिलं पमज्जियं भवई ताहे कुसमुट्ठीए एगाए अबोच्छिण्णाए धाराए संथारो संथरिजइ, सो य* सबत्थ समो कायबो, विसमंमि इमे दोसा
विसमा जह होज तणा उवरि मज्झे व हेडओ वावि । मरणं गेलणं वा तिण्हपि उ निहिसे तस्थ ॥ ४९ ॥
उरि मायरियाणं मज्झे वसहाण हेट्ठि भिक्खूणं । तिण्डंपि रक्खणट्ठा सञ्चस्थ समा उ कायदा ॥ ५० ॥ गाथाद्वयमपि पाठसिद्धं, जइ पुण तणा ण होजा तो इमो विही
जत्थ य नरिथ तणाई चुण्णेहिं तत्थ केसरहिं वा । कायद्योऽत्य ककारी हेतु तकारं च बंधेजा ॥५१॥
SAECCANAMANCHAR
भ्राम्त्वा प्रदक्षिणमकुर्वनिरुपागन्तव्यं, यदि तेनैव मार्गेण निवर्तन्ते तदाऽसामाचारी, कदाचिदुत्तिष्ठेत् , स च यत्रैवोत्तिष्ठेत् तत एव प्रधावति, पश्चाद्यत एव उत्तिष्ठति तत एव प्रधावति, यतो ग्रामस्तत एव प्रधावेत् , तस्मात् भ्रान्स्वा यत्र स्थण्डिलमवधारितं तत्र गन्तव्यं, न तेनैव पथा, निवर्त्तनेति द्वारं । यदा स्थण्डिलं प्रमार्जितं भवति तदा कुशमुट्यैकयाऽब्युच्छिन्नया धारया संस्तारकः संस्तीर्यते, स च सर्वत्र समः कर्त्तव्यः, विषमे इमे दोषाः । यदि पुनस्तृणानि न भवेयुस्तदेष विधिः.
॥६३५॥