SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ पनरसमुहुत्तिएसु पुण अभीइंमि य एक्कोवि न कीरइ, ताणि पुण एयाणि सयभिसया भरणीओ भद्दा अस्सेस साइ जेहा य । एए छ नक्खत्ता पनरसमुहुत्तसंजोगा ॥४५॥ कुसपडिमत्ति दारं गयं, इयाणि पाणयंति दारं सुत्तत्थतदुभयविऊ पुरओ घेत्तूण पाणय कुसे य । गच्छद य जउड्डाहो परिडवेऊण आयमणं ॥ ४६॥ इमाए वक्खाणं-आगमविहिण्णू मत्तएण समं असंसहपाणयं कुसा य समच्छेया अवरोप्परमसंबद्धा हत्थचउरंगुलप्पमाणा घेत्तुं पुरओ (पिट्ठओ) अणवयक्खंतो गच्छइ थंडिलाभिमुहो जेण पुर्व थंडिल्लं दिढे, दब्भासइ केसराणि चुणाणि वा घिप्पंति, जइ सागारियं तो परिहवेत्ता हत्थपाए सोएंति य आयमंति य जेहिं वूढो, आयमणग्गहणेणं जहा जहा उड्डाहो न होइ तहा तहा सूयणंति गाथार्थः॥ ॥इयाणिं नियत्तणित्ति दारं थंडिलवाघाएणं अवावि अणिच्छिए अणाभोगा । भमिऊण उवागच्छे तेणेव पहेण न नियत्ते ॥ १७ ॥ । एवं निजमाणे थंडिलस्स वाघाएण, वाघाओ पुण तं उदयहरियसंमीसं होजा अणाभोगेण वा अनिच्छियं थंडिलं तो| पञ्चदशमुहूर्तिकेषु पुनरभिजिति चैकोऽपि न क्रियते, तानि पुनरेतानि । कुशप्रतिमेति द्वारं गतं, इदानों पानीयमिति द्वारं, अस्या व्याख्यानआगमविधिज्ञो मात्रकेण सममसंसृष्टपानीयं कुशांश्च समच्छेदान् परस्परमसंबद्धान् हस्तचतुरङ्गलप्रमाणान् गृहीत्वा पुरतः पृष्ठतोऽपश्यन् गच्छति स्थण्डिलाभिमुखः येन पूर्व दृष्ट, दर्भादिष्वसत्सु केशराणि चौर्णानि वा गृह्यन्ते, यदि सागारिकं तदा परिष्ठाच्य हस्तपादयोः शौचं कुर्वन्ति आचामन्ति च यैयूंढः, आचमनग्रहणेन यथा यथोडाहो न भवति तथा सूचनमिति । इदानीं निवर्त्तनमिति द्वारं, एवं नीयमाने स्थण्डिलस्य व्याघातेन, व्याघातः पुनस्तत् उदकहरितसंमिथं भवेत् अनाभोगेन वाऽनिष्टं स्थण्डिलं तदा
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy