________________
द्रीया
RISROCEA
मावश्यक- फालिजइ, पायंगुढेसु हत्थंगुट्ठएसु य बज्झइ, आहरणमाईणि कहिजंति, एवं जागरंति, एसा विही कायवा । कालेत्ति दारं हारिभटू सप्पसंगं गयं, इयाणिं कुसपडिमत्ति दारं, तत्थ गाहा
णाध्य. दोन्नि य दिवङ्गखेत्ते दब्भमया पुत्तला उ कायचा । समखेतमि उ एको अवऽभीए ण कायचो ॥१॥
अचित्तसं.
यतमनु॥६३४॥ | द्वौ च सार्द्धक्षेत्रे, नक्षत्र इति गम्यते, दर्भमयौ पुत्तलको कार्यों, समक्षेत्रे च एकः, 'अवहऽभीए ण कायबो'त्ति उपार्द्ध
प्यपारि भोगिष्वभीचिनक्षत्रे च न कर्तव्यः पुत्तलक इति गाथाक्षरार्थः ॥४१॥ एवमन्यासामपि स्ववुद्ध्याऽक्षरगमनिका कार्या, भावार्थ तु वक्ष्यामः, प्रकृतगाथाभावार्थः-कालगए समणे णक्खत्तं पलोइज्जइ, जइ न पलोएति असमाचारी, पलोइए पण-12 यालीसमुहुत्तेसु नक्खत्तेसु दोण्णि कजंति, अकरणे अन्ने दो कड्ढेइ, काणि पुण पणयालीसमुहुत्ताणि ?, उच्यते
तिण्णेव उत्तराई पुणवसू रोहिणी बिसाहा य । एए छ नक्खत्ता पणयालमुहुत्तसंजोगा ॥ ४२ ॥ तीसमुहुत्तेसु पुण पण्णरससु एगो कीरइ, अकरणे एग चेव कहइ, तीसमुहुत्तियाणि पुण इमाणि
अस्सिणिकित्तियमियसिर पुस्सो मह फग्गु हत्थ चित्ता य । अणुराह मूल साढा सवणपणिहा य भदवया ॥४३॥ तह रेवइत्ति एए पारस हवंति तीसइमुहुत्ता । नक्खत्ता नायचा परिहवणविहीय कुसलेणं ॥ ४ ॥
॥६३४॥
R
पाव्यते, पादाङ्गुष्ठेषु हस्ताङ्गुष्ठेषु च बध्यते, आहरणादीनि कथ्यन्ते, एवं जाप्रति, एष विधिः कर्त्तव्यः । काल इति द्वारं सप्रसङ्गं गतं, इदानीं कुशप्रति| मेति द्वार, तत्र गाथा-कालगते श्रमणे नक्षत्रं प्रलोक्यते, यदि न प्रलोक्यतेऽसमाचारी, प्रलोकिते पञ्चचत्वारिंशन्मुहूर्तेषु नक्षत्रेषु द्वे क्रियेते, अकरणे अन्यौ द्वौ मारयति, कानि पुनः पञ्चचत्वारिंशन्मुहूर्तानि ?, त्रिंशन्मुहूर्तेषु पुनः पञ्चदशसु एकः क्रियते, अकरणे एकं मारयत्येव, त्रिंशन्मुहूचिकाचि पुनरिमानि.
SA