SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ द्रीया RISROCEA मावश्यक- फालिजइ, पायंगुढेसु हत्थंगुट्ठएसु य बज्झइ, आहरणमाईणि कहिजंति, एवं जागरंति, एसा विही कायवा । कालेत्ति दारं हारिभटू सप्पसंगं गयं, इयाणिं कुसपडिमत्ति दारं, तत्थ गाहा णाध्य. दोन्नि य दिवङ्गखेत्ते दब्भमया पुत्तला उ कायचा । समखेतमि उ एको अवऽभीए ण कायचो ॥१॥ अचित्तसं. यतमनु॥६३४॥ | द्वौ च सार्द्धक्षेत्रे, नक्षत्र इति गम्यते, दर्भमयौ पुत्तलको कार्यों, समक्षेत्रे च एकः, 'अवहऽभीए ण कायबो'त्ति उपार्द्ध प्यपारि भोगिष्वभीचिनक्षत्रे च न कर्तव्यः पुत्तलक इति गाथाक्षरार्थः ॥४१॥ एवमन्यासामपि स्ववुद्ध्याऽक्षरगमनिका कार्या, भावार्थ तु वक्ष्यामः, प्रकृतगाथाभावार्थः-कालगए समणे णक्खत्तं पलोइज्जइ, जइ न पलोएति असमाचारी, पलोइए पण-12 यालीसमुहुत्तेसु नक्खत्तेसु दोण्णि कजंति, अकरणे अन्ने दो कड्ढेइ, काणि पुण पणयालीसमुहुत्ताणि ?, उच्यते तिण्णेव उत्तराई पुणवसू रोहिणी बिसाहा य । एए छ नक्खत्ता पणयालमुहुत्तसंजोगा ॥ ४२ ॥ तीसमुहुत्तेसु पुण पण्णरससु एगो कीरइ, अकरणे एग चेव कहइ, तीसमुहुत्तियाणि पुण इमाणि अस्सिणिकित्तियमियसिर पुस्सो मह फग्गु हत्थ चित्ता य । अणुराह मूल साढा सवणपणिहा य भदवया ॥४३॥ तह रेवइत्ति एए पारस हवंति तीसइमुहुत्ता । नक्खत्ता नायचा परिहवणविहीय कुसलेणं ॥ ४ ॥ ॥६३४॥ R पाव्यते, पादाङ्गुष्ठेषु हस्ताङ्गुष्ठेषु च बध्यते, आहरणादीनि कथ्यन्ते, एवं जाप्रति, एष विधिः कर्त्तव्यः । काल इति द्वारं सप्रसङ्गं गतं, इदानीं कुशप्रति| मेति द्वार, तत्र गाथा-कालगते श्रमणे नक्षत्रं प्रलोक्यते, यदि न प्रलोक्यतेऽसमाचारी, प्रलोकिते पञ्चचत्वारिंशन्मुहूर्तेषु नक्षत्रेषु द्वे क्रियेते, अकरणे अन्यौ द्वौ मारयति, कानि पुनः पञ्चचत्वारिंशन्मुहूर्तानि ?, त्रिंशन्मुहूर्तेषु पुनः पञ्चदशसु एकः क्रियते, अकरणे एकं मारयत्येव, त्रिंशन्मुहूचिकाचि पुनरिमानि. SA
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy