SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ जोगरेयबं, अह कयाइ जागरंताणवि उडिज्जा ताहे इमा विही 'काइयं डबहत्थेणं' जो सो काइयमत्तओ ताओ काइयंपासवणं 'डचेण (हत्थे ) णे 'ति वामहत्थेण वा, इमं च वुच्चइ -'मा उट्ठे बुज्झ गुज्झगा' मा संथाराओ उट्ठेहित्ति, बुज्झ मा पमत्तो भव, गुज्झगा इति देवा, तहा जागरंताणं जइ कहंचि इमे दोसा भवंति 'वित्तासेज्ज हसेज व भीमं वा अट्टहास मुंचेज्जा' तत्थ वित्तासणं-विगरालरूवाइदरिसणं हसणं-साभावियहासं चैव भीमं बीहावणयं अट्टहासं भीसणो रोमहरिसजणणो सद्दो तं मुंचेज्ज वा, तत्थ किं काय ? - 'अभीएणं' अबीहंतेणं 'तत्थ' वित्तासणाईमि 'काय' करेयवं विहीए पुषुत्ताए पडिवज्जमाणाए वा 'वोसिरणं' ति परिट्ठवणं, तत्थ जाहे एव कालगओ ताहे चैव हत्थपाया उज्जुया कज्जंति, पच्छा थद्धा न तीरंति उज्जुया करेडं, अच्छीण सेसं मीलिज्जंति, तुंडे व से मुहपोत्तियाए बज्झइ, जाणि संघाणाणि अंगुलि अंतराणं तत्थ ईसिं १ जागरितव्यं, अथ कदाचित् जाग्रतामपि उत्तिष्ठेत् तदैषो विधिः- 'कायिकों वामहस्तेन' यः स कायिकीपतहस्तस्मात् कायिकी प्रश्रवणं 'डब्बेणं' वामहस्तेन वा इदं चोच्यते - मोत्तिष्ठ बुध्यस्व गुह्यक, मा संस्तारकादुत्तिष्ठेति, बुध्यस्व मा प्रमत्तो भूः, गुद्यका इति देवाः, तथा जाग्रतां जदि कथञ्चिदिमे दोषा भवन्ति-वित्रासयेत् हसेद्वा भीमं वा भट्टट्टहासं मुञ्चेत्, तत्र विश्रासणं विकराल रूपादिदर्शनं हसनं- स्वाभाविकहास्यमेव भयानकं भीमं अट्टहासं भीषणो रोमहर्षजननः शब्दस्तं मुचेद्वा, तत्र किं कर्तव्यं ?, अभीतेन-अविभ्यता तत्र वित्रासने कर्त्तव्यं विधिना पूर्वोकेन प्रतिपाद्यमानेन व्युत्सर्जनमिति परिष्ठापनं, तत्र यदैव कालगतस्तदैव हस्तपादौ ऋजुकौ क्रियेते, पश्चात् स्तब्धौ न तीर्येते ऋजुकौ विधातुं, अक्षिभ्यः शेषं निमीलति, तुण्डे वा तस्य मुखपोतिका बध्यते, यानि संधानानि अङ्गुल्यन्तराणां तत्रेषत्
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy