________________
जोगरेयबं, अह कयाइ जागरंताणवि उडिज्जा ताहे इमा विही 'काइयं डबहत्थेणं' जो सो काइयमत्तओ ताओ काइयंपासवणं 'डचेण (हत्थे ) णे 'ति वामहत्थेण वा, इमं च वुच्चइ -'मा उट्ठे बुज्झ गुज्झगा' मा संथाराओ उट्ठेहित्ति, बुज्झ मा पमत्तो भव, गुज्झगा इति देवा, तहा जागरंताणं जइ कहंचि इमे दोसा भवंति 'वित्तासेज्ज हसेज व भीमं वा अट्टहास मुंचेज्जा' तत्थ वित्तासणं-विगरालरूवाइदरिसणं हसणं-साभावियहासं चैव भीमं बीहावणयं अट्टहासं भीसणो रोमहरिसजणणो सद्दो तं मुंचेज्ज वा, तत्थ किं काय ? - 'अभीएणं' अबीहंतेणं 'तत्थ' वित्तासणाईमि 'काय' करेयवं विहीए पुषुत्ताए पडिवज्जमाणाए वा 'वोसिरणं' ति परिट्ठवणं, तत्थ जाहे एव कालगओ ताहे चैव हत्थपाया उज्जुया कज्जंति, पच्छा थद्धा न तीरंति उज्जुया करेडं, अच्छीण सेसं मीलिज्जंति, तुंडे व से मुहपोत्तियाए बज्झइ, जाणि संघाणाणि अंगुलि अंतराणं तत्थ ईसिं
१ जागरितव्यं, अथ कदाचित् जाग्रतामपि उत्तिष्ठेत् तदैषो विधिः- 'कायिकों वामहस्तेन' यः स कायिकीपतहस्तस्मात् कायिकी प्रश्रवणं 'डब्बेणं' वामहस्तेन वा इदं चोच्यते - मोत्तिष्ठ बुध्यस्व गुह्यक, मा संस्तारकादुत्तिष्ठेति, बुध्यस्व मा प्रमत्तो भूः, गुद्यका इति देवाः, तथा जाग्रतां जदि कथञ्चिदिमे दोषा भवन्ति-वित्रासयेत् हसेद्वा भीमं वा भट्टट्टहासं मुञ्चेत्, तत्र विश्रासणं विकराल रूपादिदर्शनं हसनं- स्वाभाविकहास्यमेव भयानकं भीमं अट्टहासं भीषणो रोमहर्षजननः शब्दस्तं मुचेद्वा, तत्र किं कर्तव्यं ?, अभीतेन-अविभ्यता तत्र वित्रासने कर्त्तव्यं विधिना पूर्वोकेन प्रतिपाद्यमानेन व्युत्सर्जनमिति परिष्ठापनं, तत्र यदैव कालगतस्तदैव हस्तपादौ ऋजुकौ क्रियेते, पश्चात् स्तब्धौ न तीर्येते ऋजुकौ विधातुं, अक्षिभ्यः शेषं निमीलति, तुण्डे वा तस्य मुखपोतिका बध्यते, यानि संधानानि अङ्गुल्यन्तराणां तत्रेषत्