SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ द्रीया ॥६३३॥ दिवसओवि चोक्खाणं णतयाणं असईए दंडिओवा एइ नीइ वा तेण दिवसओ संविक्खाविजइ, एवं कारणेण निरुद्धस्स४ प्रतिक्रमइमा विही 'छयण बंधण' इत्यादि, जो सो मओ सो छिज्जइ, 'बंधण'न्ति अंगुहाइ बझंति, संथारो वा परिठवणनि | णाध्य मित्तं दोरेहिं उग्गाहिज्जइ, 'जग्गण'न्ति जे सेहा बाला अपरिणया य ते ओसारिजंति, जे गीयत्था अभीरू जियनिद्दा अचित्तसंउवायकुसला आसुक्कारिणो महाबलपरक्कमा महासत्ता दुद्धरिसा कयकरणा अप्पमाइणो एरिसा ते जागरंति, 'काइयमत्ते यतमनु व्यपारि० य'त्ति जागरंतेहिं काइयामत्तो न परिठविजइ 'हत्थउडे'त्ति जइ उठेइ तो ताओ काइयमत्ताओ हत्थउडेणं काइयं गहाय सिंचंति, जइ पुण जागरंता अच्छिदिय अबंधिय तं सरीरं जागरंति सुवंति वा आणाई दोसा, कहं ?-'अण्णाइहसरीरे' अन्याविष्टशरीर सामान्येन तावद् व्यन्तराधिष्ठितमाख्यायते विसेसे पुण पंता वा देवया वा उडेजा, पंता नाम पडणीया, सा पंता देवया छलेजा कलेवरे पविसिउं उठेज वा पणच्चए वा आहाविज वा, जम्हा एए दोसा तम्हा छिंदिउंबंधिउं वा दिवसेऽपि चोक्षाणामनन्तकानामसत्त्वे दण्डिको वाऽऽयाति गच्छति वा तेन दिवसे प्रतीक्ष्यते, एवं कारणेन निरुद्धस्यैष विधिः-'छेदनबन्धने'त्यादि। | यः स मृतः स लान्छयते, बन्धनमिति अष्टौ बध्येते, संस्तारको वा पारिष्ठापनिकीनिमित्तं दवरकैरुद्वायते, जागरणमिति ये शैक्षा बाला अपरिणताश्च | | तेऽपसार्यन्ते, ये गीतार्था अभीरवो जितनिद्रा उपायकुशला आशुकारिणो महाबलपराक्रमा महासत्वा दुर्धर्षाः कृतकरणा अप्रमादिनः ईडशास्ते जाग्रति, कायिकीमात्रं चेति जाग्रद्भिः कायिकीमात्रकं न परिष्ठाप्यते, हस्तपुटश्चेति यद्युत्तिष्ठति तदा ततः कायिकीमात्रकात् हस्तपुटेन कायिकीं गृहीत्वा सिञ्चन्ति, यदि पुनर्जाप्रतोऽच्छित्वाऽवड्वा तत् शरीरं जाग्रति स्वपन्ति वा आज्ञादयो दोषाः, कथम् ?-'अन्याविष्टशरीरं-विशेषे पुनः प्रान्ता वा देवता वोत्तिष्ठत् , प्रान्ता नाम प्रत्यनीका, सा प्रान्ता देवता छलेत् कडेवरे प्रविश्योत्तिष्ठेत् प्रनृत्येद्वाऽऽधावेद्वा, यस्मादेते दोषास्तस्मात् छिरवा बढ्दा वा ॥६३३॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy