________________
__ व्याख्या-काइ अविरइया संजयाण वसहीए कप्पगरूवं साहरेजा, सा तिहिं कारणेहिं छुब्भेजा, किं-एएसिं उड्डाहो भवउत्ति छुहेजा पडिणीययाए, काइ साहम्मिणी लिंगत्थी एएहिं मम लिंगं हरियति एएण पडिणिवेसेण कप्पटगरूवं पडियस्सयसमीवे साहरेज्जा, अहवा चरिया तबण्णिगिणी बोडिगिणी पाहुडिया वा मा अम्हाणं अजसो भविस्सइ तओ संजओवस्सगसमीवे ठवेजा एएसिं उड्डाहो होउत्ति, अणुकंपाए काइ दुक्काले दारयरूवं छड्डिउंकामा चिंतेइ-एए भगवंतो सत्तहियहाए उवडिया, एतेसिं वसहीए साहरामि, एए सिं भत्तं पाणं वा दाहिति, अहवा कहिंवि सेज्जायरेसु वा इयरघरेसु वा छुभिस्संति, अओ साहुवस्सए परिवेज्जा, भएण काइ य रंडा पउत्थवइया साहरेजा, एए अणुकंपिइहिंति, तत्थ का विही?-दिवसे २ वसही वसहेहिं चत्तारि वारा परियंचियवा, पन्चुसे पओसे अवरण्हे अहरत्ते, मा मा एए दोसा होहिंति, जइ विगिंचंती दिहा ताहे बोलो कीरइ-एसा इत्थिया दारयरूवं छड्डेऊण पलाया, ताहे लोगो एइ पेच्छइ य तं
काचिदविरतिका संयतानां वसतौ कल्पस्थकरूपं संहरेत् , सा त्रिभिः कारणैः क्षिपेत् , किं ?, एतेषामुड्डाहो भवत्विति क्षिपेत् प्रत्यनी कतया, काचित् | साधर्मिणी लिङ्गार्थिनी एतैर्मम लिङ्गं हृतमिति एतेन प्रति निवेशेन कल्पकस्थकरूपं प्रतिश्रयसमीपे संहरेत् , अथवा चरिका तद्वर्णिकी ब्राह्मणी प्राभृतिका | वाऽस्माकमयशो मा भूत्ततः संयतोपानयसमीपे स्थापयेत् एतेषां उड्डाहो भवत्विति, अनुकम्पया काचिदुष्काले दारकरूपं त्यक्तुकामा चिन्तयति-पते भगवन्तः
सत्त्वहितार्थायोपस्थिताः, एतेषां वसतौ संहरामि, एतेऽस्मै भक्तं पानं वा दास्यन्ति, अथवा कुत्रचित् शय्यातरेषु वा इतरगृहेषु वा निक्षेप्स्यन्ति, अतः साधूपाश्रये | परिस्थापयेत् , भयेन काचिच्च रण्डा प्रोषितपतिका संहरेत् , एतेऽनुकम्पयिष्यन्ति, तत्र को विधिः?, दिवसे दिवसे वसतिवृषभैश्चतुः कृत्वः पर्वतव्या-प्रत्यूषसि प्रदोषे | अपराह्ने अर्धरात्रे, मा मा एते दोषा भूवन् , यदि त्यजन्ती दृष्टा तदा रावः क्रियते-एषा स्त्री दारकरूपं त्यक्त्वा पलायिता, तदा लोक एति पृच्छति च तां.