SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ ४ प्रतिक्रमणा. परिष्ठापनासमितिः द्रीया ॥६४०॥ तोहे सो लोगो जं जाणउ तं करेउ, अह न दिहा ताहे विगिंचिजइ, उदयपहे जणो वा जत्थ पएसे पए निग्गओ अच्छइ तत्थ ठवेत्ता पडिचरइ अण्णओमुहो जहा लोगो न जाणइ जहा किंचि पडिक्खंतो अच्छइ, जहा तं सुणएण काएण वा मजारेण वा न मारिजइ, जाहे केणइ दिहं ताहे सो ओसरइ । सचित्तासंजयमणुयपरिठ्ठावणिया गया, इयाणिं अचित्तासंजयमणुयपरिट्ठावणिया भण्णइ पडिणीयसरीरछुहणे वणीमगाईसु होइ अच्चित्ता । तोवेक्खकालकरणं विप्पजहविर्गिचणं कुज्जा ॥१८॥ | व्याख्या-पडिणीओ कोइ वणीमगसरीरं छुहेज जहा एएसिं उड्डाहो भवउत्ति, वणीमगो वा तत्थ गंतूण मओ, केणइ वा मारेऊण एत्थ निदोति छड्डिओ, अविरइयाए मणुस्सेण वा उक्कलंबियं होजा, तत्थ तहेव बोलं करेंति, लोगस्स कहिज्जइ, एसो णहोत्ति, उक्कलंबिए निविण्णेण वारेंताणं रडताणं मारिओ अप्पा होजा ताहे दिवे ण कालक्खेवो कायवो, पडिलेहिऊण जइ कोइ नत्थि ताहे जत्थ कस्सइ निवेसणं न होइ तत्थ विगिंचिजइ उपेक्खेज वा, पओसो वट्टइ संचरइ तदा स लोको यजानातु तस्करोतु, अथ न दृष्टा तदा त्यज्यते, उदकपथे जनो वा यत्र प्रदेशे प्रगे निर्गतस्तिष्ठति तत्र स्थापयित्वा प्रतिचरति अन्यतोमुखो यथा लोको न जानाति यथा किञ्चित् प्रतीक्षमाणस्तिष्ठति, यथा तत् शुना काकेन वा मार्जारेण वा न मार्यते, यदा केनचिदृष्टं तदा सोऽपसरति । सचित्तासंयतमनुध्यपरिष्ठापना गता, इदानीमचित्तासंयतमनुजपरिष्ठापना भण्यते-प्रत्यनीकः कश्चित् वनीपकशरीरं क्षिपेत् यथतेषामुडाहो भवत्विति, वनी|पको वा तत्रागत्य मृतः, केनचिद्वा मारयित्वाऽन निषिमिति त्यक्तः, अविरतिकया मनुष्येण वोबद्धं भवेत्, तत्र तथैव रवं कुर्वन्ति, लोकाय कथ्यते-एष नष्ट इति, उद्धे निर्विष्णेन वारयत्सु रटत्सु मारित आत्मा भवेत् तदा दृष्टे न कालक्षेपः कर्तव्यः, प्रतिलिख्य यदि कोऽपि नास्ति तदा यत्र कस्यचिनिवेशनं न | भवति तत्र त्यज्यते उपेक्ष्यते वा, प्रदोषो वर्त्तते संचरति ॥६४०॥ CIRCLOCACC
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy