________________
लोगो ताहे निस्संचरे विवेगो जहा एत्थ आएसे ण उवेक्खेयवो ताहे चेव विगिंचिजइ अइपहाए संचिक्खावेत्ता अप्पसागारिए विगिंचिजइ, जइ नत्थि कोइ पडियरइ, अह कोइ पडियरइ तस्सेव उवरिं छुब्भइ, एवं विप्पजहणा, विगिचणा णामं जं तत्थ तस्स भंडोवगरणं तस्स विवेगो, जइ रुहिरं ताहे न छड्डेजइ, एकहा वा विहा वा मग्गो नजिहित्ति, ताहे बोलकरणविभासा । अचित्तासंजयमणुयपारिठ्ठावणिया गया, इयाणिं णोमणुयपारिट्ठावणिया भण्णइ
णोमणुएहिं जा सा तिरिएहिं सा य होइ दुविहा उ । सच्चित्तेहि सुविहिया ! अच्चित्तेहिं च नायचा ॥ ६९॥ निगदसिद्धा, दुविहंपि एगगाहाए भण्णइ
चाउलोयगमाईहिं जलचरमाईण होइ सच्चित्ता । जलथलखहकालगए अचित्ते विगिचणं कुजा ॥ ७० ॥ इमीए वक्खाणं-णोमणुस्सा २ सचित्ता अचित्ता य, सचित्ता चाउलोदयमाइसु, चाउलोदयगहणं जहा ओघनि|जुत्तीए तत्थ निवुडओ आसि मच्छओ मंडुक्कलिया वा, तं घेत्तूण थेवेण पाणिएण सह निजइ, पाणियमंडुक्को पाणियं है
लोकः तदा निस्सञ्चारे विवेको यथाऽत्रादेशे नोपेक्षितव्यस्तदैव त्यज्यते अतिप्रमाते प्रतीक्ष्याल्पसागारिके त्यज्यते, यदि नास्ति कोऽपि प्रतिचरति, अथ कोऽपि प्रतिचरति तस्यैवोपरि क्षिप्यते, एवं विप्रहानं, विवेको नाम यत्तत्र तस्य भाण्डोपकरणं तस्य त्यागः, यदि रुधिरं तदा न त्यज्यते, एकधा द्विधा वा मार्गो ज्ञास्यते इति, तदा बोलकरणविभाषा । अचित्तासंयतमनुजपारिष्ठापनिकी गता, इदानीं नोमनुजपारिष्ठापनिकी भण्यते-द्विविधमप्येकगाथया भण्यते-अस्या व्याख्यान-नोमनुष्या० (द्विविधा) सचित्ता अचित्ता च, सचित्ता तन्दुलोदकादिषु, तन्दुलोदकग्रहणं यथा ओधनियुक्तौ तत्र ब्रूडित आसीत् मत्स्यो मण्डूकिका वा, तां गृहीत्वा स्तोकेन पानीयेन सह नीयते, पानीयमण्डूको जलं