SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ४ प्रतिक्र मणा परिष्ठापनासमितिः आवश्यक- दिदट्टण उठेइ, मच्छओ बला छुब्भइ, आइग्गहणेण संसठ्ठपाणएण वा गोरसकुंडए वा तेल्लभायणे वा एवं सच्चित्ता, अच्चित्ता हारिभ- अणिमिसओ केणइ आणीओ पक्खिणा पडिणीएण वा, थलयरो उंदुरो घरकोइलो एवमाई, खहचरो हंसवायसमयूराई, द्रीया जत्थ सदोस तत्थ विवेगो अप्पसागारिए बोलकरणं वा, निद्दोसे जाहे रुच्चइ ताहे विगिंचइ । तसपाणपारिछावणिया |गया, इयाणिं णोतसपाणपारिडावणिया भण्णइ ॥६४॥ णोतसपाणेहिं जा सा दुविहा होइ आणुपुञ्चीए । आहारंमि सुविहिआ ! नायचा नोअआहारे ॥ ७१ ॥ णोतस निगदसिद्धा, नवरं नोआहारो उवगरणाइ, तत्थ आहारंमि उ जा सा सा दुविहा होइ आणुपुच्चीए । जाया चेव सुविहिया ! नायबा तह अजाया य ॥ २ ॥ 'आहारे' आहारविषये याऽसौ पारिस्थापनिका सा 'द्विविधा' द्विप्रकारा भवति 'आनुपूर्व्या' परिपाट्या, द्वैविध्यं दर्शयति-'जाया चेव सुविहिया ! णायवा तह अजाया य' तत्र दोषात् परित्यागाहोहारविषया या सा जाता, ततश्च जाता चैव 'सुविहिता' इत्यामन्त्रणं प्राग्वत् , ज्ञातव्या, तथाऽजाता च, तत्रातिरिक्तनिरवद्याहारपरित्यागविषयाऽजातोच्यत इति गाथार्थः॥ ७२ ॥ तत्र जातां स्वयमेव प्रतिपादयन्नाह GAASISISSA ॥६४१॥ १ दृष्ट्रोत्तिष्ठति, मत्स्यो बलारिक्षप्यते, आदिग्रहणेन संसृष्टपानीयेन वा गोरसकुण्डे वा तैलभाजने वा एवं सचित्ता, अचित्ता-अनिमेषः केनचिदानीतः पक्षिणा प्रत्यनीकेन वा, स्थलचरो मूषको गृहकोकिला एवमादि, खेचरः हंसवायसमयूरादि, यत्र सदोषस्तत्र विवेकोऽल्पसागारिके रावकरणं वा, निर्दोषे यदा! रोचति तदा त्यज्यते । त्रसप्राणपारिष्ठापनिकी गता, इदानीं नोबसप्राणपारिष्ठापनिकी भण्यते.
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy