________________
एवं बहसो २ भणंतीए चित्तं उप्पण्णं, अण्णया हल्लविहल्ले भणइ-रजं अर्द्ध अद्धेण विगिंचामो सेयणगं मम देह, ते हि मा सरक्खं चिंतियं देमोत्ति भणंति गया सभवणं, एक्काए रत्तीए सअंतेउरपरिवारा वेसालिं अजमूलं गया, कोणियस्स कहियं नहा कमारा, तेण चिंतियं-तेवि न जाया हत्थीवि नत्थि, चेडयस्स दुर्य पेसइ, अमरिसिओ, जइ गया कुमारा |गया नाम, हत्थिं पेसेह, चेडगो भणइ-जहा तुम मम नत्तुओ तहा एएवि, कह इयाणि सरणागयाण हरामि, न देमित्ति दूओ पडिगओ, कहियं च, पुणोवि दुयं पवेइ-देह, न देह तो जुज्झसजा होह एमित्ति, भणइ-जहा ते रुच्चइ, ताहे कोणिएण कालाइया कुमारा दसवि आवाहिया, तत्थेक्केक्कस्स तिन्नि २ हत्थिसहस्सा तिन्नि २ आससहस्सा तिन्नि २ रहसहस्सा तिन्नि २ मणुस्सकोडिओ कोणियस्सवि एत्तियं सवाणिवि तित्तीसं ३३, तं सोऊण चेडएण अट्ठारसगणरायाणो | मेलिया, एवं ते चेडएण समं एगूणवीसं रायाणो, तेसिपि तिन्नि २ हत्थिसहस्साणि तह चेव नवरं सर्व संखेवेण
एवं बहुशोर भणन्त्या चित्तमुत्पादितं, अन्यदा हल्लविहछौ भणति-राज्यमर्धमधं विभजामः सेचनकं मह्यं दत्तं, तौ तु मा सुरक्षं चिन्तितं दावेति | भणन्तौ गतौ स्वभवनं, एकया राज्या सान्तःपुरपरिवारौ वैशाल्यामार्य (मातामह ) पादमूलं गतौ, कोणिकाय कथितं-नष्टौ कुमारी, तेन चिन्तितं-तावपि न जातौ हस्त्यपि नास्ति, चेटकाय दूतं प्रेषयति, अमर्षितो, यदि गतौ कुमारौ गतौ नाम हस्तिनं प्रेषय, चेटको भणति-यथा त्वं नप्ता तथैतावपि, कथमिदानी शरणागतयोर्हरामि, न ददामीति दूतः प्रतिगतः, कथितं च, पुनरपि दूतं प्रस्थापयति-देहि, न दद्यास्तदा युद्धसजो भवैमीति, भणति-यथा ते रोचते, तदा
कोणिकेन कालादिकाः कुमारा दशाप्याहूताः, तत्रैकैकस्य त्रीणि २ हस्तिसहस्राणि त्रीणि २ अश्वसहस्राणि त्रीणि २ स्थसहस्राणि तिस्रो २ मनुष्यकोटयः X कोणिकस्याप्येतावत् सर्वाग्यपि प्रयविंशत्, तत् श्रुत्वा चेटकेनाष्टादश गणराजा मेलिताः, एवं ते चेटकेन सममेकोनविंशती राजानः, तेषामपि हस्तिनां त्रिस
हस्त्री २ तथैव नवरं सर्वं संक्षेपेण