________________
आवश्यक- हारिभद्रीया
॥६८३॥
सुणेतओ चेव उहाय लोहदंडं गहाय नियलाणि भंजामित्ति पहाविओ, रक्खवालगा नेहेणं भणंति-एस सो पावो लोह-दा४ प्रतिक्र
| मणाध्य. | दंडं गहाय एइत्ति, सेणिएण चिंतियं-न नज्जइ कुमारेण मारेहितित्ति तालउडं विसं खइयं जाव एइ ताव मओ, सुट्टयर
योगसं० अधिती जाया ताहे डहिऊण घरमागओ रजधुरामुक्कतत्तीओ तं चेव चिंतंतो अच्छइ, कुमारामच्चेहिं चिंतियं-नटं रज
५ शिक्षायां होइत्ति तंबिए सासणे लिहित्ता अक्खराणि जुण्णं काऊण राइणो उवणीयं, एवं पिउणो कीरइ पिंडदाणादी, णित्वारि
४ वज्रस्वाम्यु. जइ, तप्पभिति पिंडनिवेयणा पवत्ता, एवं कालेण विसोगो जाओ, पुणरवि सयणपरिभोए य पियसंतिए दण अद्धिती होहित्ति तओ निग्गओ चंपारायहाणी करेइ, ते हल्लविहल्ला सेयणएण गंधहत्थिणा समं सभवणेसु य उजाणेसु य पुक्ख-18 णिकयुद्ध रिणीएसु अभिरमंति, सोवि हत्थी अंतेउरियाए अभिरमावेइ, ते य पउमावई पेच्छइ,णयरमज्झेण य ते हल्लविहल्ला हारेण कुंडलेहि य देवदुसेण विभूसिया हत्थिखंधवरगया दळूण अद्धिति पगया कोणियं विण्णवेइ, सो नेच्छइ पिउणा दिण्णंति,
शृण्वन्नेवोत्थाय लोहदण्डं गृहीत्वा निगडान् सनज्मि इति प्रधावितः, नेहेन रक्षपालकाः भणन्ति-एप स पापो लोहदण्डं गृहीत्वाऽऽयाति,श्रेणिकेन चिन्तितंन ज्ञायते (केन) कुमरणेन मारयिष्यतीति तालपुटं विषं खादितं यावदेति तावन्मृतः, सुष्टुतरावृतिर्जाता, तदा दग्ध्वा गृहमागतो मुक्तराज्यधूस्तप्तिस्तदेव चिन्तयन् तिष्ठति, कुमारामास्यचिन्तितं-राज्यं नङ्ग्यतीति ताम्रिक शासनं लिखित्वाऽक्षराणि जीर्णानि कृत्वा राज्ञ उपनीतं, एवं पितुः क्रियते पिण्डदानादि, | निस्तार्यते, तत्प्रभृति पिण्डनिवेदना प्रवृत्ता, एवं कालेन विशोको जातः, पुनरपि स्वजनपरिभोगांश्च पितृसत्कान् दृष्ट्वाऽमृतिर्भविष्यतीति निर्गतस्ततश्चम्पा राजधानी करोति, तौ हल्लविहली सेचनकेन हस्तिना समं स्वभवनेषु उद्यानेषु पुष्करिणीषु चाभिरमंते, सोऽपि हस्ती अन्तःपुरिका अभिरमयते, तौ च पद्मावती प्रेक्षते, नगरमध्येन च तो हलविहछौ हारेण कुण्डलाभ्यां देवदुष्येण च विभूषितौ वरहस्तिस्कन्धगतौ दृष्ट्वाऽधृति प्रगता कोणिक विज्ञपयति, स नेच्छति पित्रा दत्तमिति,
॥६८३॥