________________
आवश्यक- हारिभद्रीया
॥६८४॥
सत्तावणं, ताहे जुद्ध संपलग्गं, कोणियस्स कालो दंडणायगो, दो बूहा काया, कोणियस्स गरुडवूहो चेडगस्स सागर
|४ प्रतिक्रवूहो, सो जुझंतो कालो ताव गओ जाव चेडगो, चेडएण य एगस्स य सरस्स अभिग्गहो कओ, सो य अमोहो, तेण
मणाध्य०
योगसं० सो कालो मारिओ, भग्गं कोणियबलं, पडिनियत्ता सए २ आवासे गया, एवं दसहि दिवसेहिं दसवि मारिया चेडएण
५ शिक्षायां कालादीया, एक्कारसमे दिवसे कोणिओ अहमभत्तं गिण्हइ, सक्कचमरा आगया, सक्को भणइ-चेडगो सावगोत्ति अहं न
वज्रस्वाम्यु. पहरामि नवरं सारक्खामि, एत्थ दो संगामा महासिलाकंडओ रहमुसलो भाणियवो जहा पण्णत्तीए, ते किर चमरेण
चेटककोविउचिया, ताहे चेडगस्स सरो वइरपडिरूवगे अप्फिडिओ, गणरायाणो नट्ठा सणयरेसु गया, चेडगोवि वेसालिं गओ,3 णिकयुद्ध रोहगसज्जो ठिओ, एवं बारस वरिसा जाया रोहिजंतस्स, एत्थ य रोहए हल्लविहल्ला सेयणएण निग्गया बलं मारेंति दिवे ते दिवे, कोणिओवि परिखिजइ हत्थिणा, चिंतेइ-को उवाओ जेण मारिजेजा ?, कुमारामच्चा भणंति-जइ नवरं हत्थी
सप्तपञ्चाशत्, तदा युद्धं प्रवृत्तं, कोणिकस्य कालो दण्डनायकः, द्वौ व्यूहौ कृतौ, कोणिकस्य गरुडव्यूहश्चेटकस्य सागरव्यूहः, स युध्यमानः कालस्ता|वद्गतो यावच्चेटकः, चेटकेन चैकस्य शरस्याभिग्रहः कृतः, स चामोघः, तेन स कालो मारितः, भग्नं कोणिकबलं, प्रतिनिवृत्ताः स्वके २ भावासे गताः, एवं *दशभिर्दिवसैदशापि मारिताश्चेटकेन कालादयः, एकादशे दिवसे कोणिकोऽष्टमभक्तं गृहाति, शकचमरावागती, शको भणति-चेटकः श्रावक इत्यहं न प्रहरामि
नवरं संरक्षयामि, अनदी संग्रामौ महाशिलाकण्टकरथमुशली भणितम्यौ यथा प्रज्ञप्तौ, तौ किल चमरेण विकुर्विती, तदा चेटकस्य शरो वनप्रतिरूपके स्ख- |लितः, गणराजा नष्टाः स्वनगरेषु गताः, चेटकोऽपि वैशालीं गतः, रोधकसजः स्थितः, एवं द्वादश वर्षाणि जातानि रुध्यमाने, भन्न च रोधके इछविहल्लौ सेचनकेन निर्गतौ बलं मारयतः दिवसे दिवसे, कोणिकोऽपि परिखिद्यते हस्तिना, चिन्तयति-क उपायो येन मार्येते, कुमारामात्या भणन्ति-यदि नवरं हस्ती
॥६८४॥