________________
आवश्यकहारिभ
द्रीया
॥७४९ ॥
बिंदू छीए [य] परिणय सगणे वा संकिए भवे तिण्हं । भात मूढ संकिय इंदियविसए य अमणुण्णे ॥ १३८० ॥ व्याख्या — गेहंतस्स अंगे जइ उदगबिंदू पडेजा, अहवा अंगे पासओ वा रुधिरबिंदू, अप्पणा परेण वा जदि छीयं, अज्झयणं वा करेंतस्स जइ अन्नओ भावो परिणओ, अनुपयुक्त इत्यर्थः, 'सगणे'ति सगच्छे तिन्हं साहूणं गजिए संका, एवं विज्जुच्छीयाइसुवि ॥ १३८० ॥ 'भासंत' पच्छद्धस्स पूर्वन्यस्तस्य वा विभासा
मूढो व दिसिज्झयणे भासतो यावि गिण्हति न सुज्झे । अन्नं च दिसज्झयणे संकतोऽनिविसए वा ।। १३८१ ॥ व्याख्या–दिसामोहो से जाओ अहवा मूढो दिसं पडुच अज्झयणं वा, कहं ?, उच्यते, पढमे उत्तराहुत्तेण ठायचं सो पुण बहुत्तो ठायति, अज्झयणेसुवि पढमं चतुवीसत्थओ सो पुण मूढत्तणओ दुमपुष्फियं सामण्णपुवयं कट्टुति । फुडमेव वंजणाभिलावेण भासतो वा कढति, बुडबुडेंतो वा गिण्हइ, एवं न सुज्झति, 'संकंतो' त्ति पुवं उत्तराहुत्तेण ठातियां, ततो बहुत्तेण ठात, सो पुण उत्तराउ अवराहुत्तो ठायति, अज्झयणेसु वि चउवीसत्थयाउ अन्नं चेव खुड्डियायारगादि
१ गृह्णतोऽङ्गे यद्युदकबिन्दुः पतेत् अथवाऽङ्गे पार्श्वयोर्वा रुधिरबिन्दुः, आत्मना परेण वा यदि क्षुतं अध्ययनं वा कर्षतो यद्यन्यतो भावः परिणतः, स्वगच्छे त्रयाणां साधूनां गर्जिते शङ्का, एवं विद्युत्क्षुतादिष्वपि भाषमाण पश्चार्धस्य विभाषा । दिग्मोहस्तस्य जातोऽथवा मूढो दिशं प्रतीत्याध्ययनं वा, कथं ?, उच्यते, प्रथममुत्तरोन्मुखेन स्थातव्यं स पुनः पूर्वोन्मुखस्तिष्ठति, अध्ययनेष्वपि प्रथमं चतुर्विंशतिस्तवः स पुनर्मूढत्वात् द्रुमपुपिकं श्रामण्यपूर्वकं वा कथयति । स्फुटमेव व्यञ्जनाभिलापेन भाषमाणो वा कथयति, बूडबूडायमानो वा गृह्णाति, एवं न शुध्यति, शङ्कमान इति पूर्वमुत्तरोन्मुखेन स्थातव्यं ततः पूर्वोन्मुखेन स्थातव्यं स पुनरुत्तरस्या अपरोन्मुखस्तिष्ठति, अध्ययनेष्वपि चतुर्विंशतिस्तवादन्यदेव क्षुल्लकाचारादि
★ ४ प्रतिक्रमणाध्य
अस्वाध्यानिर्युतौ कालग्रहविधिः
॥७४९ ॥