SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ॐॐॐ SARAN निसीहिया नमुकारे काउस्सग्गे य पंचमंगलए। किइकम्मं च करिता बीओ कालंतु पडियरइ ॥१३७८ ॥ व्याख्या-पविसंतो तिणि निसीहियाओ करेइ नमोखमासमणाणं च नमुक्कारं करेइ, इरियावहियाए पंचउस्सासकालियं उस्सग्गं करेइ, उस्सारिए नमोअरहंताणं पंचमंगलं चेव कहइ, ताहे 'कितिकम्मति बारसावत्तं वंदणं देइ, भणइ य-संदिसह पाउसियं कालं गेण्हामो, गुरुवयणं गेण्हहत्ति, एवं जाव कालग्गाही संदिसावेत्ता आगच्छद ताव बितिओ दंडधरो सो कालं पडियरइ, गाथार्थः ॥ १३७८ ॥ पुणो पुवुत्तेण विहिणा निग्गओ कालग्गाही| थोवावसेसियाए संझाए ठाति उत्तराहुत्तो। चउवीसगदुमपुफियपुव्वगमेकेकि अदिसाए ॥१३७९॥ व्याख्या-'उत्तराहुत्तो' उत्तरामुखः दंडधारीवि वामपासे ऋजुतिरियदंडधारी पुवाभिमुहो ठाति, कालगहणनिमित्तं च अहस्सासकालियं काउस्सर्ग करेइ, अण्णे पंचुस्सासियं करेइ, उस्सारिते चउवीसत्थयं दुमपुफियं सामण्णपुर्व च, एते तिण्णि अक्खलिए अणुपेहेत्ता पच्छा पुवाए एते चेव अणुपेहेति, एवं दक्खिणाए अवराए इति गाथार्थः ॥१३७९ ॥ गेण्हतस्स इमे. उबघाया जाणियबा प्रविशन सिखो नैषेधिकीः करोति क्षमाश्रमणांश्च नमस्करोति ईपिथिक्यां पञ्चोच्छ्रासकालिकमुत्सर्ग करोति, उत्सारिते नमोऽहंदयः (कथयित्वा) पञ्चमङ्गलमेव कथयति, वदा कृतिकर्मेति द्वादशावर्त वन्दनं ददाति, भणति च-संदिशत प्रादोषिकं कालं गृह्णामि, गुरुवचनं गृहाणे ति, एवं यावत् कालग्राही | संदिश्यागच्छति तावद्वितीयो दण्डधरः स कालं प्रतिचरति, पुनः पूर्वोक्तेन विधिना निर्गतः कालग्राही । दण्डधार्यपि वामपायें ऋजुतिर्यगूदण्डधारी पूर्वाभिमुखः तिष्ठति, कालग्रहणनिमित्तमष्टोच्छासकालिकं कायोत्सर्ग करोति, अन्ये (भणन्ति)-पञ्चोच्छासिकं करोति, उत्सारिते चतुर्विंशतिस्तवं दुमपुष्पिका श्रामण्यपूर्वकं च, एतानि त्रीण्यस्खलितान्यनुप्रेक्ष्य पश्चात् पूर्वस्यामेतान्येवानुप्रेक्षते एवं दक्षिणस्यामपरस्यां । गृहत इमे उपघाता ज्ञातव्याः
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy